________________
भोगदा सर्वसत्त्वेषु, सर्वभूते जयप्रदा । सर्वज्ञा सर्चगा नित्यं, सर्वकल्याणकारिणी ॥ ८६ ॥ त्वमेका सर्वभूतानां, देहे देहे पृथक् स्थिता। इन्द्रियाणामधिष्ठात्री, त्वमेका किल गीयसे ॥ ८७ ॥ अणिमादिकलब्धीनां, प्राप्तौ त्वमेव कारणम् । तुष्टा त्वमेव लोकेऽत्र, महाराज्यप्रदायिनी ॥ ८८ ॥ पादलेपाजनादीनि, निधानौषधिधातवः । गुटिका कामदा चेति, सिध्यन्ति त्वत्प्रसादतः ॥ ८९ ॥ चिन्तामणिः कल्पवृक्षः, कामधेनुघटादयः। माहात्म्येन त्वदीयेन, पूरयन्ति मनोरथान् ॥ २९० ॥ क्षोभणं परसैन्यानां, स्वसैन्यानाञ्च रक्षणम् । स्खलनं परशस्त्राणां, करोति त्वदुपासकः ॥ ९१॥ योगदा योगिनां नित्यं, ज्ञानदा ज्ञानमिच्छताम् । पुत्रदापि च वन्ध्यानां, त्वमैवैकासि भूतले ॥९२॥ अतीतानागतं ज्ञानं, वर्तमानं विशेषतः । उपद्रवादिशमनं, ग्रहाणां निग्रहस्तथा ॥ ९३ ॥ उत्थापनश्च दुष्टानामा नामार्त्तिनाशनम् । इत्यादिकं च यत्किञ्चित्, स्फुरेत्सर्वं त्वदाश्रयात् ॥९॥ इत्थं संस्तूयमाना सा, सप्तभिर्दिवसैनिशि । देवी बभूव प्रत्यक्षा, खे स्थिता दिव्यरूपभाक् ॥ ९५॥ तद्रूपं प्रेक्ष्य भूपालः, प्रोत्फुल्लनयनाम्बुजः । कृत्वा प्रणाममित्यूचे, संयोज्य करसंपुटम् ॥ ९६ ॥
॥११७॥
Jain Education
|
For Private & Personel Use Only
I
jainelibrary.org