SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ धर्म/उद्यमः क्रियतां राजन् !, वैद्यानाहूय पृच्छयताम् । तदुक्ता विविधा कार्या, चिकित्सा रोगशान्तये॥४३॥ महा. ॥११॥ ऋणं रिपुस्तथा रोग, उदिताश्छेदिता न यैः । ते नरा निश्चितं पश्चाद्विनश्यन्ति न संशयः ॥ ४४ ॥ ततः स्वस्थं मनः कृत्वा, संप्रेष्य निजपूरुषान् । भूपोऽथाकारयामास, वैद्यान्विद्याविशारदान् ॥४५॥ | नृपाज्ञया ततस्तत्रागता वैद्या अनेकशः । तैर्विचार्य समारब्धा, चिकित्सा कन्ययोद्धयोः ॥ ४६॥ उपायाश्चक्रिरे वैद्यैरनेकेऽपि पृथक् पृथक् । ते सर्वे निष्फला जाता, गुणः कश्चिद्दभूव न ॥ १७ ॥ मन्त्रयन्त्रग्रहादीनां, पूजा पृच्छा च मण्डले । बलिहोमविधानञ्च, शान्तिकं पौष्टिकं तथा ॥४८॥ इत्यादिकं कृतं राज्ञा, सर्व जातं निरर्थकम् । तदा भूमिपतिर्जातो, निराशः सपरिच्छदः॥४९॥ तदुःखान्मन्यमानश्चाधन्यमात्मानमात्मना । राजा राज्ञीयुतोऽत्यन्तं, विलपन्नेवमवोचत्(मूचिवान्)२५० प्राग्जन्मनि किमस्माभिः, पुत्रीभ्यामथवा महत् । पातकं दारुणं चक्रे ?, येनेदं दुःखमागतम् ॥ ५१ ॥ ॥११॥ वियोगो मातुरुत्सङ्गाद्दालानां विहितः पुरा । अथवा मुनिवर्गेषूपसर्गश्च कृतो महान् ॥ ५२ ॥ किंवा वत्साश्च घेनूनां, पयःपानान्निवारिताः। सरःशोषः कृतोऽस्माभिर्दत्तो वह्निर्वने किमु ? ॥ ५३॥ 199904999999中中中中中中中中中中中會令合合合合令之心令99 Jain Education a l For Private Personal Use Only Sr.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy