________________
असन्तानतया राजा, सुताजन्मनि हर्षितः । महारण्ये जले प्राप्ते, तृषार्त इव मानवः ॥३२॥ यथा ग्रामेष्ववृक्षेष्वेरण्डोऽपि मन्यते महान् । असुतत्वे सुताजन्म, शतपुत्रान्स मन्यते ॥३३॥ कृत्वा जन्मोत्सवं रम्यमाद्या कनकमञ्जरी । इत्थं पित्रा कृतं नाम, द्वितीया गुणमञ्जरी ॥ ३४ ॥ शुक्लपक्षे यथा चन्द्रः, कलाभिर्वर्धतेऽधिकम् । चेटीभिबल्यमाने ते, द्वे पुत्र्यो वर्धिते तथा॥ ३५ ॥ ताभ्यां बुद्धिगुणाढ्याभ्यां, शिक्षिताः सकलाः कलाः।क्रमात्प्राप्तं च तारुण्य,रूपलावण्यमन्दिरम्॥३६॥ नयनानन्ददायिन्यौ, नन्दिन्यौ वीक्ष्य ते उभे । सचिन्तो नृपतिर्यावत्, तद्विवाहकृतेऽभवत् ॥ ३७॥ तावत्प्राचीनदुष्कर्मप्रभावात् हे नराधिप !। उभयोः कन्ययोर्देहे, यजातं तन्निशम्यताम् ॥ ३८॥ गलत्कुष्ठाऽभवत् ज्येष्ठा, कनिष्ठाऽन्धीबभूव च । ततो व्यचिन्तयद्राजा, दुःखपूरेण पूरितः॥३९॥ अहो इत्थं कथं जातं, युगपत्कन्ययोद्धयोः ? । देवेन दूषितं रत्नं, कं पृच्छामि करोमि किम् ?॥२४०॥ इति दुःखं धरन् चित्ते, राज्यचिन्तां करोति न । प्रधानपुरुषैः सोऽथ, विज्ञप्तो नरनायकः ॥ ४१ ॥ अलं राजन् ! विषादेन, विषमा कर्मणां गतिः । देवस्य किमुपालम्भैः? , सुदृढं क्रियते मनः॥ ४२ ॥
in Educatan
1-Monal
For Private Personel Use Only
jainelibrary.org