SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ पुनः प्रोवाच भूपालः, कृपालुस्तं नरं प्रति । कथमुत्पादितः स्वर्णनरो ब्रूहि नरोत्तम ? ॥ ९ ॥ तेनोक्तं शृणु राजेन्द्र!, सुवर्णपुरुषस्य ते । उत्पत्तिं मकथापूर्व, कथयामि यथातथम् ॥९६ ॥ अस्मिन्नेव पुरे स्वामिन्!, श्रेष्ठी श्रीपतिरित्यभूत् । षण्णवतिर्गृहे यस्य, बभुवुर्धनकोटयः॥ ९७ ॥ सद्भार्या श्रीमती तस्य, शीलसौभाग्यभूषणा । दक्षा सर्वेषु कार्येषु, वभूव गुणशालिनी ॥ ९ ॥ काव्यम्-दासी कर्मणि नर्मणि प्रियसखी मन्त्री च मन्त्रक्रमे, शृङ्गाराऽमृतकूपिका मधुरवाक् दुःखेसुखे तन्मयी । लज्जालुः कुलवृद्धिकल्पलतिका सर्वस्य विश्वासभूः, पत्नी प्रेमपवित्रिता यदि परं पुण्यैः समासाद्यते ॥ ९९ ॥ तया साधै महासौख्यं, विलसत्यधिकाधिकम् । करोति धर्मकार्यञ्च, कालं यान्तं न वेत्ति सः ॥ २० ॥ सान्यदा सुखगोष्ठ्यर्थ, गताऽभूत्स्वसखीगृहे। लालयन्ती स्वाडिम्भानि, तया दृष्टा तदा सखी ॥१॥ एक स्कन्धेऽपरं कट्यामेकं द्वे च गृहाङ्गणे । तदालकानि वीक्ष्येति, सा दध्यो श्रीमती हृदि ॥२॥ एषा पुत्रवती धन्या, हा हा धिग्मम जीवितम्। वन्ध्यादोषान्मया यस्मात्, कुलं पैत्र्यं कलङ्कितम् ॥३॥ Jain Education For Private Personal Use Only sinelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy