________________
पुनः प्रोवाच भूपालः, कृपालुस्तं नरं प्रति । कथमुत्पादितः स्वर्णनरो ब्रूहि नरोत्तम ? ॥ ९ ॥ तेनोक्तं शृणु राजेन्द्र!, सुवर्णपुरुषस्य ते । उत्पत्तिं मकथापूर्व, कथयामि यथातथम् ॥९६ ॥ अस्मिन्नेव पुरे स्वामिन्!, श्रेष्ठी श्रीपतिरित्यभूत् । षण्णवतिर्गृहे यस्य, बभुवुर्धनकोटयः॥ ९७ ॥ सद्भार्या श्रीमती तस्य, शीलसौभाग्यभूषणा । दक्षा सर्वेषु कार्येषु, वभूव गुणशालिनी ॥ ९ ॥ काव्यम्-दासी कर्मणि नर्मणि प्रियसखी मन्त्री च मन्त्रक्रमे, शृङ्गाराऽमृतकूपिका मधुरवाक् दुःखेसुखे तन्मयी । लज्जालुः कुलवृद्धिकल्पलतिका सर्वस्य विश्वासभूः, पत्नी प्रेमपवित्रिता यदि परं पुण्यैः
समासाद्यते ॥ ९९ ॥ तया साधै महासौख्यं, विलसत्यधिकाधिकम् । करोति धर्मकार्यञ्च, कालं यान्तं न वेत्ति सः ॥ २० ॥ सान्यदा सुखगोष्ठ्यर्थ, गताऽभूत्स्वसखीगृहे। लालयन्ती स्वाडिम्भानि, तया दृष्टा तदा सखी ॥१॥ एक स्कन्धेऽपरं कट्यामेकं द्वे च गृहाङ्गणे । तदालकानि वीक्ष्येति, सा दध्यो श्रीमती हृदि ॥२॥ एषा पुत्रवती धन्या, हा हा धिग्मम जीवितम्। वन्ध्यादोषान्मया यस्मात्, कुलं पैत्र्यं कलङ्कितम् ॥३॥
Jain Education
For Private
Personal Use Only
sinelibrary.org