________________
品
। ११ ॥
व्यस्यति । तेजो जर्जरयत्यपास्यति धृतिं विस्तारयत्यर्थिताम् पुंसः क्षीणधनस्य किं न कुरुते ? वैरी
I
कुटुम् ॥ ८७ ॥ यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान्गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ८८ ॥ स्वामिन्मेऽपहृतं द्रव्यं, तेनादं धनवर्जितः । अवस्थामीदृशीं प्राप्तः, पूर्वदुष्कृतकर्मतः ॥ ८९ ॥ अकारणं सत्त्वमकारणं तपो, जगत्रयव्यापि यशोऽप्यकारणम् । अकारणं रूपमकारणं गुणाः, पुराणमेकं नृषु कर्मकारणम् ॥ १९० ॥ प्रभुः प्रसादमाधाय, चित्ते कृत्वा कृपां यदि । वालयिष्यसि मे द्रव्यं, दारिद्र्यं तर्हि यास्यति ॥ १९९ ॥ पुनः पृथ्वीपतिः प्राह, सत्यं कथय किङ्गतम् ? । किञ्चिदन्यद्गतं मन्ये, कथं ते हेमजो नरः ? ॥ ९२ ॥ प्राहुः सभ्यास्तदा देव! यदसौ वक्ति तत्तथा । ऊष्ट्रस्य कण्टका भक्षं, युक्तं द्राक्षा तु नोचिता ॥ ९३ ॥ यतः - करहा कण्टर चारकीय, एवही भलीय परक्ख । कमलवणइ हंसा वसई, ठाम दिउं जोइ मुक्ख ९४
For Private & Personal Use Only
Jain Education onal
0000000
महा
॥ ११ ॥
jainelibrary.org