SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ 品 । ११ ॥ व्यस्यति । तेजो जर्जरयत्यपास्यति धृतिं विस्तारयत्यर्थिताम् पुंसः क्षीणधनस्य किं न कुरुते ? वैरी I कुटुम् ॥ ८७ ॥ यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान्गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ८८ ॥ स्वामिन्मेऽपहृतं द्रव्यं, तेनादं धनवर्जितः । अवस्थामीदृशीं प्राप्तः, पूर्वदुष्कृतकर्मतः ॥ ८९ ॥ अकारणं सत्त्वमकारणं तपो, जगत्रयव्यापि यशोऽप्यकारणम् । अकारणं रूपमकारणं गुणाः, पुराणमेकं नृषु कर्मकारणम् ॥ १९० ॥ प्रभुः प्रसादमाधाय, चित्ते कृत्वा कृपां यदि । वालयिष्यसि मे द्रव्यं, दारिद्र्यं तर्हि यास्यति ॥ १९९ ॥ पुनः पृथ्वीपतिः प्राह, सत्यं कथय किङ्गतम् ? । किञ्चिदन्यद्गतं मन्ये, कथं ते हेमजो नरः ? ॥ ९२ ॥ प्राहुः सभ्यास्तदा देव! यदसौ वक्ति तत्तथा । ऊष्ट्रस्य कण्टका भक्षं, युक्तं द्राक्षा तु नोचिता ॥ ९३ ॥ यतः - करहा कण्टर चारकीय, एवही भलीय परक्ख । कमलवणइ हंसा वसई, ठाम दिउं जोइ मुक्ख ९४ For Private & Personal Use Only Jain Education onal 0000000 महा ॥ ११ ॥ jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy