SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ॥११३॥ इत्थं पूजाप्रभावेण, भुक्त्वा राज्यादिकं सुखम् । राजा प्रान्ते गुरोः पार्श्वे, व्रतं प्राप्य शिवं ययौं ॥ २॥ महा. उक्तञ्च-श्रेयः करोति दुरितानि निराकरोति, लक्ष्मी तनोति शुभसञ्चयमातनोति । || मान्यत्वमानयति कर्मरिपून्निहन्ति, पूजा जिनस्य विहिता बहुसौख्यदा च॥३॥ इति वृद्धाकुमारकथा समाप्ता। भो राजन् रत्नपाल! त्वं, प्रत्यहं जिनपूजनम् । कुरुष्वैकाग्रचित्तेन, महासौख्यं यथा भवेत् ॥ ४ ॥ जिनार्चाफलमाकर्ण्य, जहर्ष व्यजन्तवः । गृहीतो नियमः सव्वैर्मुनिपार्श्वे जिनार्चने ॥ ५॥ वन्दित्वा तं गुरुं राजा, रत्नपालो ययौ गृहे । जगामान्यत्र भव्यानों, प्रतिबोधाय सद्गुरुः ॥ ६॥ अथ श्रीरत्नपालोऽपि, तदिनात्सुविशेषतः । जिनपूजादिकं सर्व, चक्रे पुण्योद्यमं महत् ॥ ७॥ ग्रीष्मकालेऽन्यदा राजा, गङ्गायां जलकेलये । गतवान्नावमारुह्य, तत्रैकाकी विवेश सः ॥ ८॥ क्रीडा प्रकुर्वतस्तस्य, यज्जातं तन्निशम्यताम् । तावदाकस्मिको वायुरजायत महाबलः॥९॥ वातेन प्रेरिता सा नौश्चलिता त्वरितं तदा । उभयोस्तटयोामान , भ्रमतो दृष्टवानृपः॥ २१० ॥ ॥११३॥ Jain Educat i onal For Private & Personel Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy