________________
Jain Educa
तत्रास्ति धनभाण्डारः, स्वल्पमत्रास्ति मे धनम् । क्रीडाकृते कृतं चात्र, गृहमेतन्मनोहरम् ॥ ६९ ॥ तेन ते कथ्यते तत्रागन्तव्यं ह्येकदा त्वया । यथा द्रविणविद्याभिः, सत्कारः क्रियते महान् ॥ १७० ॥ तथेत्युक्ता कुमारोऽथारुह्य शय्यां प्रियायुतः । गृहीत्वा स्वर्णरत्नानि चचाल गगनाङ्गणे ॥ ७१ ॥ स प्राप क्षणमात्रेण, सिंहलद्वीपमुत्तमम् । वीक्ष्य वृध्धाकुमारं तं भूपतिस्तत्र हर्षितः ॥ ७२ ॥ तान् पोतवणिजः कारागृहाद्भूपो मुमोच सः । शुल्कमोक्षः कुमारस्य, चक्रे तद्गुणरञ्जितः ॥ ७३ ॥ पृष्टो राज्ञाऽथ विवरप्रवेशाद्यं कुमारराट् । तेनाप्युक्तं नृपस्याग्रे, स्वरूपं सकलं निजम् ॥ ७४ ॥ ज्ञातो वृध्धाकुमारोऽसौ महाभाग्यः क्षमाभुजा । ततो दत्ता कुमाराय सुता कर्पूरमञ्जरी ॥ ७५ ॥ विवाहे तस्य सञ्जाते, द्वितीयोऽप्युत्सवो महान् । तत्रापि गौरवाद्दानं, संप्राप्तं पाणिमोचने ॥ ७६ ॥ दिनान्यत्र कति स्थित्वा सोऽन्यदोचे नृपं प्रति । अहं निजपुरे यामि, यद्याज्ञा भवतो भवेत् ॥ ७७ ॥ | पत्नीद्वययुतो दिव्यखट्वामारुह्य सोऽचलत् । चेलुः संपूर्य पोतं च, वणिजः स्वगृहं प्रति ॥ ७८ ॥ द्वितीये दिवसे वृद्धाकुमारो वणिजः प्रति । स्वाभिप्रायं जगादेति, वैताढ्ये गम्यते मया ॥ ७९ ॥
I
emational
For Private & Personal Use Only
www.jainelibrary.org