________________
धर्म. श्रीमद्युगादिदेवं तं, भक्त्या नित्यमपूजयत् । पूजयत्यन्यदा तस्मिन् , तत्रागात् कापि कन्यका ॥५॥ महा.
कुमारं प्रेक्ष्य तद्रूपमोहिता सा गृहं गता । स्वाभिप्रायो मातुरुक्तो, भर्तुस्तयापि भाषितः ॥ ५९॥ ॥१११॥
श्रुत्वा विद्याधरेणैतत् , गत्वा च जिनसद्मनि । सम्मानेन कुमारः स, आनीतो निजमन्दिरे ॥१६०॥ स्नानभोजनवस्त्राद्यैः, कृत्वा सत्कारमुत्तमम् । विद्याधरप्रिया प्रोचे, प्रस्तावे तं प्रति स्फुटम् ॥६१॥ देवताधिष्ठिता मूलखट्वा श्वशुरपार्श्वतः । वरराज ! त्वया याच्या, विवाहे करमोचने ॥ ६२॥ अथ विद्याधरोऽवादीद्भद्र ! त्वं शृणु मे वचः । ममाग्रे पूर्वमित्युक्तं, नैमित्तकनरेण हि ॥ ६३॥ एत्यैकाकी नरः कश्चित् , रूपाढयः साहसान्वितः। कृत्वा देवालये पूजां, यो घण्टां वादयिष्यति ॥६॥ वृध्धाकुमारनामासौ, ध्रुवं तव सुतापतिः । भविष्यतीति तेनोक्तमद्य तन्मिलितं मम ॥ ६५॥ अथ त्वं तेन कार्येणात्रानीतोऽसि महाशय! । मानितं तद्रचस्तेन, कृतः पाणिग्रहोत्सवः ॥६६॥ ॥११॥ वराय स्वर्णरत्नानि, भूपोऽदात्करमोचने । वरेण कामदा खट्वा, याचिता भूभुजाऽपिता ॥६७॥ गन्तुकामः कुमारोऽभूत्तमनुज्ञाप्य खेचरम् । खेचरः स्माह मे मूलस्थितिवैताढ्यपर्वते ॥ ६८॥
For Private Personal Use Only
in Eduan
Wrjainelibrary.org