SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ महा. धर्म.किन्तपोभिरपर्यन्तैः, किं दानैः कीर्तिडम्बरैः । किं वा जलभृतैस्तीधैर्दर्शने त्वादृशेऽसति ॥ १७ ॥ ॥१०९॥ एवं राज्ञा स्तुतः साधुः, प्रारेभे धर्मदेशनाम् । शृण्वन्ति श्रध्धया युक्ताः, सभासीना नृपादयः ॥१८॥ आरोग्यं भोगसंपत्तिरवियोगः प्रियैः सह । अयोगो दुःखपङ्क्तयेति, स्वर्गलक्षणमक्षयम् ॥ १९ ॥ | कल्पद्रुरिव वृक्षेषु, विवेकः सुगुणेष्विव । ग्रहेष्विव दिवानाथो, ब्रह्मचर्य व्रतेष्विव ॥ १२० ॥ धर्मेष्विव दयाधम्र्मो, यथा विद्यासु लक्षणम् । सारा श्रावकधम्मेषु, देवपूजा तथा मता ॥ २१ ॥ काव्यम्-दौर्भाग्यं दीनभावं परगृहगमनं नैव विन्देत्कथञ्चि द्वैरुप्यं वा शरीरे न च भवति गतौ नैव शोकादिदुःखम् । नित्यं प्रोत्तुङ्गवंशे स भवति विभवी रूपलावण्ययुक्तो, यः कुर्याद्वीतरागे भगवति विनतः पूजनं भक्तियुक्तः ॥ २२ ॥ जिनेन्द्रपूजनं नित्यं, ये कुर्वन्ति शुभाशयाः । ध्रुवं नश्यन्ति पापानि, तेषां वृद्धाकुमारवत् ॥ २३ ॥ तथाच-अस्त्यत्र वारिधेस्तीरे, सुविशालपुरं वरम् । पद्माविलाससद्धम्मॆः, स्वर्गखण्डमिवागतम् ॥२४॥ ॥१०९॥ For Private Personal Use Only X Jan Educa w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy