________________
महा.
धर्म.किन्तपोभिरपर्यन्तैः, किं दानैः कीर्तिडम्बरैः । किं वा जलभृतैस्तीधैर्दर्शने त्वादृशेऽसति ॥ १७ ॥ ॥१०९॥ एवं राज्ञा स्तुतः साधुः, प्रारेभे धर्मदेशनाम् । शृण्वन्ति श्रध्धया युक्ताः, सभासीना नृपादयः ॥१८॥
आरोग्यं भोगसंपत्तिरवियोगः प्रियैः सह । अयोगो दुःखपङ्क्तयेति, स्वर्गलक्षणमक्षयम् ॥ १९ ॥ | कल्पद्रुरिव वृक्षेषु, विवेकः सुगुणेष्विव । ग्रहेष्विव दिवानाथो, ब्रह्मचर्य व्रतेष्विव ॥ १२० ॥ धर्मेष्विव दयाधम्र्मो, यथा विद्यासु लक्षणम् । सारा श्रावकधम्मेषु, देवपूजा तथा मता ॥ २१ ॥
काव्यम्-दौर्भाग्यं दीनभावं परगृहगमनं नैव विन्देत्कथञ्चि
द्वैरुप्यं वा शरीरे न च भवति गतौ नैव शोकादिदुःखम् । नित्यं प्रोत्तुङ्गवंशे स भवति विभवी रूपलावण्ययुक्तो,
यः कुर्याद्वीतरागे भगवति विनतः पूजनं भक्तियुक्तः ॥ २२ ॥ जिनेन्द्रपूजनं नित्यं, ये कुर्वन्ति शुभाशयाः । ध्रुवं नश्यन्ति पापानि, तेषां वृद्धाकुमारवत् ॥ २३ ॥ तथाच-अस्त्यत्र वारिधेस्तीरे, सुविशालपुरं वरम् । पद्माविलाससद्धम्मॆः, स्वर्गखण्डमिवागतम् ॥२४॥
॥१०९॥
For Private Personal Use Only
X
Jan Educa
w.jainelibrary.org