________________
॥१०६॥
धर्म. स्वसामर्थ्यं विना वादं, यः कुर्यान्महता सह । स विनश्यति वेगेन, वदन्ति विबुधा इति ॥ ५८ ॥ पश्चाद्याहि ततोऽहं तु, यास्यामि किल सागरम् । तैलबिन्दु न दास्यामि, वृथा भोः खिद्यसे कथम् ? ॥ ५९ ॥ कितवः स्माह रे दीप !, किं जल्पसि पुनः पुनः । तत्र तत्रागमिष्यामि, यत्र यत्र गमष्यसि ॥ ६० ॥ किं दुःसाध्यं सत्त्ववतां, दुस्तरो न महोदधिः । मेरुरुच्चैस्तरस्तावन्नारोद्यावदुद्यमी ॥ ६१ ॥ विवादं कुर्धतोरेवं, तयोर्मार्गे च गच्छतोः । जगाम सकला रात्रिरुदयं प्राप भास्करः ॥ ६२ ॥ सूर्यकान्त्या गतोद्योतो, दीपो घनवने क्वचित् । वञ्चयित्वा धूर्त्तदृष्टिमदृष्टीभूय संस्थितः ॥ ६३ ॥ | कितवोऽचिन्तयत्तावत्, यावद्दीपं ददर्श न । मामप्यहो वञ्चयित्वा गतो गृहमणिः कचित् ॥ ६४ ॥ धूर्त्तोऽहं वञ्चितोऽनेन, सत्यञ्च स्ववचः कृतम् । सबला दैवी शक्तिर्लोकोक्तिरिति नान्यथा ॥ ६५ ॥ शिक्ककात्पतितो ह्येोतुर्यथभ्रष्टो यथा मृगः । घातभ्रष्टो यथा शूरस्तालत्यक्तो यथा नटः ॥ ६६ ॥ अच्युतः सत्पुरुषः सत्यात्, शाखाभ्रष्टो यथा कपिः । यथा स्फालच्युतः सिंहः, कितवः खेदभाक् तथा ६७
युग्मम् ॥
Jain Education Int
For Private & Personal Use Only
महा.
॥१०६॥
inelibrary.org