SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ इत्थं नृपैः सेवितपादपद्मः, करोति राज्यं प्रबलं स्वपुण्यात् । श्रीरत्नपालो नरनायकोऽयं, सत्तेजसा | महा. राजति रत्नवत् यः॥ ५७ ॥ इति श्रीवीरदेशनायां श्रीधर्मकल्पद्रुमे चतुःशाखिके द्वितीयशीलशाखायां श्रीरत्नपाल शृङ्गारसुन्दर्याख्याने चतुर्थः पल्लवः समाप्तः॥४॥ तृष्णां छिन्धि भज क्षमां कुरु दयां पापे रतिं मा कृथाः, सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् । मान्यान्मानय विद्विषोऽप्यनुनय प्रच्छादय स्वान् गुणान् , कीर्ति पालय दुःस्थिते कुरु दयामेतत्सतां चेष्टितम् ॥१॥ शीलं दुर्गतियायिनामशकुनः शीलं सुभोगाङ्कुरः, शीलं कामशुकस्य पञ्जरनिभं शीलं भवोष्माम्बुदः। शीलं जन्मसरोविभूषणपयोजाली श्रियामास्पदं, पाल्यं शीलमिदं गुणाम्बुधिसमुल्लासेन्दु-18 बिम्बोपमम् ॥२॥ अथ तत्र पुरे कोऽपि, कितवः कृपयोज्झितः। सत्यशौचविरक्तोऽभूद्रक्तः कपटकोटिषु ॥ ३ ॥ 31 ॥१०॥ JainEducational For Private Personal use only Mw.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy