________________
गजाश्ववृषभोष्टाद्या, दुकूलचीवराण्यपि । दीयते प्रत्यहं तेषां, द्वात्रिंशल्लक्षकाञ्चनम् ॥ ४५० ॥ प्रत्यहं पुण्यकार्येषु, सप्तक्षेत्रेषु भावतः । दक्षो विंशतिलक्षाणि, वपति स्म महामनाः ॥ ५१ ॥ सेवाया चागता भूपाः, सचिवा ये (पु)रोहिताः । तेभ्यो लक्षाणि दीयन्ते, षट्त्रिंशत्तेन दानिना ॥५२॥ आर्ते दीने निराधारे, कुब्जान्धेषु च रोगिषु । सदैकादश लक्षाणि, दीयन्ते चानुकंपया ॥ ५३ ॥ इत्थं नित्यं ददौ भूपः, स्वर्णकोटी स्वभावतः । प्रत्यहं प्राप्यते हेम, रसाल्लोहस्य वेधतः ॥ ५४ ॥ आदेशो भूभुजा दत्तः, कोशाधीशस्य निश्चितम् । स्वर्णयत्ना (लः) त्वया कार्या, (यः) प्रष्टव्यो न ।
कदाप्यहम् ॥ ५५॥ काव्यम्-लक्ष्मीर्दानविवेकसङ्गममयी श्रद्धामयं मानसम् ,
धर्मः क्षान्तिदयामयः सुचरितश्रेणीमयं जीवितम् । बुद्धिः शास्त्रमयी सुधारसमयं वाग्वैभवोज्जृम्भितम् , व्यापारश्च परार्थसाधनमयः पुण्यैः परं प्राप्यते ॥ ५६ ॥
Join Education in
For Private Personal Use Only
l
inelibrary.org