________________
।
4.महा
॥१०॥
धर्मभृतादयो दुष्टदेवा, ग्रहनक्षत्रतारकाः । ते सर्वे वशमायान्ति, रसस्पर्शप्रभावतः ॥ २१॥
प्रशाम्यति महानग्निर्विषे स्थावरजङ्गमे । व्याधयो रसछण्टाभिर्यान्ति सर्व वशीभवेत् ॥ २२ ॥ कृते तिलकमात्रेऽपि, रसेन रणभूमिः । शत्रवो मित्रतां यान्ति, शान्ताः स्युः सिंहहस्तिनः ॥ २३ ॥ इत्यादि बहुधा ज्ञेयः, सप्रभावो महारतः । पूर्वपुण्यैस्त्वया प्राप्तो, मया दत्तश्च गृह्यताम् ॥ २४ ॥ स्मर्त्तव्यः समये चाहमित्युक्त्वा स तिरोदधे । दृष्ट्वा सुरस्य सान्निध्यं, चमचक्रे महाबलः ॥ २५॥ विमाने स्वसुतायुग्मं, नृपं चारोप्य खेचरः । गते वेगेन वैताट्ये, सुते । स विवाहितः ॥ २६ ॥ श्रीरत्नपालो नृपतिः स धन्यः, कन्याद्वयं तत्परिणीय तत्र । स्थितो महासौख्यभरं बुभोज, विद्या
धरैः सेवितपादपद्मः॥ २७॥ तदा श्रीगगनपुरे, राजा सौगन्धवल्लभः । हेमाङ्गदोऽस्य पुत्रोऽस्ति, सुता सौभाग्यमञ्जरी ॥ २८॥ सा च यौवनसम्पन्ना, निष्पन्ना नरमोहना। कुलदेवी ददौ तस्यै, वलयं सर्वकामदम् ॥ २९ ॥ तस्या जिनालयेऽन्येयुर्वने क्वापि निशाभरे । सखीभिः सह नृत्यन्त्याः, पतितं वलयं करात् ॥४३०॥
܀܀܀܀܀܀܀܀܀܀܀
Jain Edutan
For Private & Personal Use Only
XI ainelibrary.org