________________
नागिलो दुष्टविद्याभृत्, हरिष्यति सुताद्वयम् । विद्यया भस्मसात्कृत्वा, रसान्नारों करिष्यति ॥४१०॥ तत्रैकदा रत्नपाल, आगत्य रसबिन्दुभिः । तद्भस्मोपरिपतितैर्मूर्तिमन्त्यौ करिष्यति ॥ ११॥ त्वत्पुत्र्योः स वरो भावी, यस्य सांनिध्यकृत्सुरः । स देवो गजरूपेण, हनिष्यति च नागिलम् ॥१२॥ नैमित्तिकस्य वाण्येषा, सत्या जाताऽद्य दृश्यते । इदं विमानमारुह्य, वैतान्यं प्रति चलयताम् ॥ १३ ॥ आरोहति नृपो यावत्तावत्स श्राद्धदेवता । प्रादुर्भूतोऽमिलद्राज्ञः, प्रोचे च शृणु भूपते ! ॥ १४ ॥ अस्य कन्याद्वयस्यापि, तव संप्राप्तिहेतवे । गजरूपं वने कृत्वाऽत्रानीतोऽसि मयाम्बरे ॥१५॥ घातितः स मया चैव, हस्तिरूपेण नागिलः । हितकारी तवैवाहं, यत्पूर्व पालितस्त्वया ॥ १६ ॥ अथोत्पत्तिं प्रभावञ्च, रसस्यास्य सुहृच्छृणु । अनेन नागिलेनैव, साधितो मन्त्र उत्तमः ॥ १७ ॥ चतुर्विंशति वर्षाणि, कन्दमूलफलानि च । कृत्वाहारमधोवक्त्रो, धूमपानाजजाप तम् ॥ १८ ॥ बलिहोमादिके सृष्टे, धरणेन्द्रो ददौ रसम् । एतस्य बिन्दुमात्रेण, लोहं भवति काञ्चनम् ॥ १९ ॥ सर्वाबाधाःप्रशाम्यन्ति, कुठी स्याद्दिव्यरूपभाक् । मूर्च्छिताश्च मृता ये च, ते जीवन्ति क्षणादपि॥४२०॥
in Educatan
a
For Private Personel Use Only
H
arjainelibrary.org