SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ महा. धर्म अथाऽस्मिन्समये तत्र, वेत्रिणेति निवेदितम् । स्वामिन् ! कोऽपि पुमान राज-द्वारे पूत्कुरुते भृशम्॥१९॥ ॥१०॥ मस्तके क्षिप्तधूलिश्च, प्रतोलीस्तम्भमाश्रितः। दीनाननो हीनवस्त्रस्तेजोभाग्यविवर्जितः॥ १७० ॥ मुषितो मुषितोऽस्मीति, स च वक्ति मुहुर्मुहुः । देव ! तस्य वराकस्य, वदाम्यथ किमुत्तरम् १ ॥ ७१ ॥ ॥ युग्मम् ॥ प्रतीहारवचः श्रुत्वा, कृत्वा तु स्थिरमानसम् । इति स्मृतिवचःसारं, सस्मार पृथिवीपतिः ॥ ७२ ॥ यतःदुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अन्यायपरिभूतानां, सर्वेषां पार्थिवो गतिः ॥ ७३ ॥ विचिन्त्यैवं नृपः प्रोचे, स मध्ये मुच्यतां पुमान् । आगतो वेत्रिमुक्तोऽसौ, पूत्कुर्वन् नृपसंसदि ॥ ७४ ॥ शुभवाक्यैः कृतःस्वस्था, आश्वास्य चोपवेशितः । राज्ञोचे वद भो भद्र!, किं ते दुःखस्य कारणम् ? ॥७॥ केन त्वं मुषितश्चात्र, पराभूतोऽसि केन वा । किं त्वदीयं हृतं केन, ? कथय त्वमशङ्कितः॥ ७६ ॥ तेनोक्तं शृणु राजन्मे, सुवर्णपुरुषो गतः। किं कुर्वेऽहं क गच्छामि?, कस्याग्रे पूत्करोम्यहम् ? ॥ ७७ ॥ यतः-पञ्चमो लोकपालस्त्वं, कृपालुः पृथवीपतिः। देवेनाई पराभूत, आगतः शरणं तव ॥ ७८ ॥ ॥१०॥ Jain Education Inola For Private Personel Use Only clinelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy