________________
Jain Education Inter
ततस्तं बहिराकृष्य, खनित्वा भूमिमन्यतः । निक्षिप्य विधिवत्तत्र, वलितोऽसौ सुविस्मयः ॥ ५९ ॥ समागत्य स्वसंस्थाने, स सुप्तः शेषशर्वरीम् । निद्रात्यागे च प्रत्यूषे, प्रातः कृत्यानि चाकरोत् ॥ १६० ।। देवध्यानं गुरुध्यानं कृत्वा स्मृत्वा नमस्त्रियाम् । माङ्गल्यतूर्यपूर्वञ्च ययौ राजसभां सुधीः ॥ ६१ ॥ प्रणिपत्य पितुः पादानुपविष्टो यथासने । पित्रा पृष्टं सुखी वत्स !, सोऽप्याह त्वत्प्रसादतः ॥ ६२ ॥ यतः - ते पुत्रा ये पितुर्भक्ताः, स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः, सा भार्या यत्र निर्वृतिः ॥ ६३ ॥ | सभां संपूर्य राजाऽसौ, विशिष्टैः सेवकैर्वृतः । सिंहासने स्थितस्तु यथा पूर्वाचले रविः ॥ ६४ ॥ तदा च वरनारीभि - वज्यते चामरद्वयम् । पूतं श्वेतातपत्रं च, ध्रियते मस्तकोपरि ॥ ६५ ॥ गन्धर्वैश्च गुणग्रामोऽभिरामो गीयते कलम् । जयनन्देतिनिर्घोषैः, पठ्यते बन्दिभिर्भृशम् ॥ ६६ ॥ पुरो नृत्यन्ति पात्राणि, राजाऽसौ पूर्वपुण्यतः । मन्त्रिसामन्त मध्यस्थः, सुरेन्द्र इव शोभते ॥ ६७ ॥ काव्यम् - राज्यं प्राज्यं मदजलकणान् स्पन्दमाना गजाली, तुङ्गा भोगाः पवनजविनो वाजिनः स्यन्दनाश्च । दर्पाध्माताः सुभटनिकराः कोशलक्ष्मीः समग्रा, सर्वं चैतद्भवति नियतं देहिनां धर्मयोगात् ॥ ६८ ॥
�❖❖❖❖❖❖
For Private & Personal Use Only
inelibrary.org