________________
कृत्वा श्रावकरूपं तद्देवः प्रोचेऽथ मित्रकम् । उपलक्षसि मां वा नोपलक्ष्योचे नृपस्तदा ॥ ३७० ॥ कहुं ज्ञातं त्वं मया पूर्व, ग्लानत्वे प्रतिपालितः। श्राद्धमित्रं भवान् दृष्टो, देवरूपोऽद्य पुण्यतः ॥७१॥
तस्य देवस्य माहात्म्यानष्टा निद्राऽखिलाक्षणात् । भटाः सर्वे प्रबुद्धास्ते, जाता युद्धाय सोद्यमाः॥७२॥ युध्यमानो हतो मृत्वा, जयोऽगात् सप्तमावनौ । ततश्च्युत्वाऽभवत्सर्पः, पञ्चमीमगमत्पुनः ॥ ७३ ॥ तेन भूरिभवेष्वेवं, भुक्तं पापफलं महत् । प्रायः क्षपति पापात्मा, कष्टतः कर्मसञ्चयम् ॥ ७४ ॥ | रत्नपालोऽथ भूपालः, कृपालुः सजने जने । प्रविवेश प्रहर्षेण, पाटलीपुरपत्तने ॥ ७९ ॥ आकार्यमाणा नवतूर्यनादैर्नार्यः स्वकार्य सकलं विमुच्य । महीन्द्रमालोकयितुं विलोला, जाला
न्तरालाभिमखं प्रचलः॥ ७ ॥ रवेरुपरि किन्तेजो, वायोरुपरि को बली । मोक्षस्योपरि किं सौख्यं, कश्च शूरस्तवोपरि ॥ ७७॥
यतः-पुण्यं पूर्वकृतं पुनः प्रकटितं जातं जगन्मङ्गलम्,
स्वं राज्यं स्वबलेन वालितमहो ध्वस्तो जयो येन च ।
Jain Education
a
l
For Private & Personal Use Only
jainelibrary.org