SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ स्वराज्यवालनकृते, सोऽविच्छिन्नप्रयाणकैः । वनमध्ये गतः क्वापि, कटकं स्थापितं निशि ॥ १९॥ जजागार निशीथे च, गीतं शुश्राव सुन्दरम् । उत्थाय कौतुकी भूपोऽचालीद्गीतानुसारतः ॥ ३५०॥ वंशवीणाध्वनि शृण्वन, गच्छन्मार्गे ददर्श सः। प्रासादं पुण्ययोगेन, मध्ये यावद्ययौ नृपः ॥ ५१ ॥ विद्याधर्यो वरास्तावदिनोदङ्गीतनृत्ययोः। कृत्वा नत्वा जिनान स्तुत्वा, गता स्थानं निजं निजम् ॥५२॥ तन्मध्ये दिव्यवेका, रूपरेखाविमोहिनी । विमानस्था च गच्छन्ती, दृष्टा राज्ञी सखीवृता ॥ ५३ ॥ ततो जिनालये राजा, प्रविश्य विधिवजिनम् । ववन्दे परया भक्त्या, स्तुतिमेवञ्चकार च ॥ ५४॥ विमुक्ताखिलसङ्कल्पमेकतानतया स्थितः। सद्ध्यानपरमानन्द, नमस्तेऽस्तु जिनेश्वर ॥ ५५॥ केवलादर्शसंक्रान्तलोकालोकविलोकन । देव ! तुभ्यं नमस्तस्मै, कस्मैचित्परमात्मने ॥ ५६ ॥ प्रसीद कुरु वात्सल्यमनुकम्पा विधेहि मे। येन शाम्यन्ति दुर्वाराः, सद्योभावमहारुजः ॥ ५७ ॥ काव्यम्-ये दारिद्रयोपहतवपुषो ये च दौर्भाग्यदग्धा, ये वा शत्रुव्यसनविकला ये च मूर्खत्वतप्ताः । ये वा केचिजिनवर! भृशं पीडिता दुःखभारैस्तेषामेकस्त्वमसि शरणं तर्षितानामिवाम्भः॥१८॥ JainEducation int For Private sPersonal use Only Alainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy