________________
品
वादयेनगरे भूप, इत्युक्त्वा वटहन्ततः । जीवापयति यः कन्यामेषा तस्यैव दीयते ॥ ३८ ॥
॥ ९७ ॥ श्रुत्वेति रत्नपालेन, संस्पृष्टः पटहस्ततः । आनीतः स नृपस्याग्रे, दर्शिता चास्य कन्यका ॥ ३९ ॥ रससेकात्तदौषध्याः, सज्जीचके कनी क्षणात् । बलवाहनभूपेन, हर्षात्तां स विवाहितः ॥ ३४० ॥ अर्धराज्यं ददे दत्ता, हस्त्यश्वरथपत्तयः । रत्नपालस्तदा भूपो, मार्गणैरुपलक्षितः ॥ ४१ ॥ ततः प्रमुदितोऽवादीद्दलवाहनभूपतिः । अहो मे भाग्ययोगोऽयं, घृतं घेवरमध्यगम् ॥ ४२ ॥ पयोमध्ये सिताक्षोदो, मिलिते मणिकाञ्चने । अनयोः सदृशो योगो, मत्सुतारत्नपालयोः ॥ ४३ ॥ राज्यभ्रष्टेन भूपेन, परिणीता नृपाङ्गजा । लब्धं राज्यं विदेशेऽपि, पुण्यैः किङ्कि न संभवेत् ? ॥ ४४ ॥ तः- धर्मसिद्धौ ध्रुवा सिद्धिर्द्युम्नप्रद्युम्नयोरपि । दुग्धोपलम्भे सुलभा, संपत्तिर्दधिसर्पिषोः ॥ ४५॥ अथान्यदा रत्नपालो, जजागार निशात्यये । सस्मार पैतृकं राज्यं, हृतं यद्दुष्टमन्त्रिणा ॥ ४६ ॥ दूहा- बेटइ जायइ कवण गुण, अवगण कवण चुएण। जइ बप्पीको मूंहडी, चंपिज्जइ अवरेण ॥४७॥ श्वशुरं तमनुज्ञाप्य, रत्नवत्या च संयुतः । चतुरङ्गचमूयुक्तश्चचाल स्वपुरं प्रति ॥ ४८ ॥
००००००००
Jain Education International
For Private & Personal Use Only.
महा.
॥ ९७ ॥
w.jainelibrary.org