SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ जयनामाथ सोऽमात्यो, रत्नपालपदे स्थितः । राज्यङ्करोति पापात्मा, स्वामिनो द्रोहकारकः ॥ ८९॥ ____यतः-उपकृतिरेव खलानां, दोषस्य गरीयसो भवति हेतुः । अनुकूलाचरणेन हि, कुप्यन्ति व्याधयोऽत्यर्थम् ॥ २९० ॥ रत्नपालस्तदाऽरण्ये, निद्राऽवस्वापिनीक्षये। यस्यां सुष्वाप वेलायां, तवेलायामजागरीत् ॥ ९१ ॥ शय्यास्थः सर्वतो यावद्विलोकयति चक्षुषा । वनमेव महत्तावन्महारौद्रं ददर्श सः ॥१२॥ सिंहव्याघ्रशिवाघूकगृध्रशूकरकेकिनाम् । सारसक्रौञ्चकाकानां, श्रूयन्ते यत्र निःस्वनाः ॥ ९३ ॥ मृगसैन्यानि दृश्यन्ते, कपियूथानि कुत्रचित् । सरांसि चोच्चसेतूनि, विविधा यत्र पादपाः ॥ ९४ ॥ एवं वीक्ष्य वनं राजा, चकितो हृद्यचिन्तयत् । मन्येऽहं राज्यलोभेन, मोचितो मन्त्रिणा वने ॥ ९५॥ भक्तं ज्ञात्वा मया तस्मै, राज्यभारः समर्पितः । विश्वस्तस्य कृतो घातस्तेन धूर्तेन पापिना ॥ ९६ ॥ अङ्कमारुह्य सुप्तस्य, शिरश्छेदोऽमुना कृतः । वश्वयित्वा महाकूपे, प्रक्षिप्तोऽहन्तु मुग्धधीः ॥ ९७ ॥ दुर्मन्त्री कर्मचाण्डालः, कृतघ्नः स्वामिघातकृत् । मह्यं दत्त्वेदृशावस्थां, कियद्राज्यं करिष्यति?॥९८॥all Jain Education anal For Private Personal Use Only w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy