________________
॥९४॥
यतः-व्यसनैकनिवासमन्दिरं, कुलमालिन्यविधानकजलम् ।
जनतावचनीयतास्पदं, परनारीगमनं न शोभनम् ॥ ३ ॥ स्वाधीनेऽपि कलत्रे नीचः परदारलम्पटो भवति । संपूर्णेऽपि तटागे काकः कुम्भोदकं पिबति ॥४॥
उक्तम्-लङ्केशोऽपि दशाननोऽपि विजिताशेषत्रिलोकोऽपि सन्
रक्षोलक्षयुतोऽपि सेन्द्रजिदपि व्यापाद्यते रावणः। निःस्वेनैव सुखेन काननजुषा सःण मत्त्येन यत् ।
रामेणामिततेजसा जनकजाशीलस्य तद्वल्गितम् ॥ ८५ ॥ एवं मित्रमुखात् श्रुत्वा, मुक्त्वा शृङ्गारसुन्दरीम् । महच्छीलं तवेत्युक्त्वा, जयमन्त्री ननाम ताम्॥८६॥ विडम्बनावारिधिपारमागता, षष्ठाष्टमाचाम्लतपस्सु तत्परा । सकुङ्कुमस्नानविलेपनादिकं, सा वर्जय
1
न्ती यतिनीव संस्थिता ।। ८७ ॥ यतः-अन्येद्युरेकं सुनिमित्तविज्ञं, पप्रच्छ राज्ञी निजभर्तृयोगम् ।
मिलिष्यतीत्येष जगाद वाणी, तयाऽऽशया सा हि बभार देहम् ॥ ८८ ॥
॥९
॥
Jain Education
For Private & Personel Use Only
S
ainelibrary.org