SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ॥९४॥ यतः-व्यसनैकनिवासमन्दिरं, कुलमालिन्यविधानकजलम् । जनतावचनीयतास्पदं, परनारीगमनं न शोभनम् ॥ ३ ॥ स्वाधीनेऽपि कलत्रे नीचः परदारलम्पटो भवति । संपूर्णेऽपि तटागे काकः कुम्भोदकं पिबति ॥४॥ उक्तम्-लङ्केशोऽपि दशाननोऽपि विजिताशेषत्रिलोकोऽपि सन् रक्षोलक्षयुतोऽपि सेन्द्रजिदपि व्यापाद्यते रावणः। निःस्वेनैव सुखेन काननजुषा सःण मत्त्येन यत् । रामेणामिततेजसा जनकजाशीलस्य तद्वल्गितम् ॥ ८५ ॥ एवं मित्रमुखात् श्रुत्वा, मुक्त्वा शृङ्गारसुन्दरीम् । महच्छीलं तवेत्युक्त्वा, जयमन्त्री ननाम ताम्॥८६॥ विडम्बनावारिधिपारमागता, षष्ठाष्टमाचाम्लतपस्सु तत्परा । सकुङ्कुमस्नानविलेपनादिकं, सा वर्जय 1 न्ती यतिनीव संस्थिता ।। ८७ ॥ यतः-अन्येद्युरेकं सुनिमित्तविज्ञं, पप्रच्छ राज्ञी निजभर्तृयोगम् । मिलिष्यतीत्येष जगाद वाणी, तयाऽऽशया सा हि बभार देहम् ॥ ८८ ॥ ॥९ ॥ Jain Education For Private & Personel Use Only S ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy