SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ स एकाक्युपविष्टोऽस्ति, तावत्तत्रैकखेचरः । आगत्येत्यवदन्मित्राश्चर्य दृष्टं मया महत् ॥ ६६ ॥ अहं सुतीर्थयात्रार्थ, गच्छन्हेमपुरे गतः । दिनत्रयं बभूवाद्य, न यात्यस्तं ततो रविः ॥६॥ जनास्तत्र प्रकुर्वन्ति, शान्तिकं पौष्टिकं पुनः । तथैव तत्र मार्तण्डो, निश्चलोऽस्ति भयावहः॥८॥ श्रुत्वैवञ्चकितो विद्याधरः चित्ने व्यचिन्तयत् । नूनं सत्या वचः सत्यं, सर्वनाशे करोमि किम् ? ॥६९॥ __यतः-किं मुण्डिते मूर्ध्नि मुहूर्तपृच्छा, गतोदके किं खलु सेतुबन्धः।। __घ्राणे विशीर्णे द्विदलन्त्यजेत् किं, किं पृच्छयते वेश्म निपीय नीरम् ? ॥ २७० ॥ तथापि तत्र गत्वाऽहं, नत्वा सती स्वदूषणम् । क्षमयामि महाशापादात्मानं मोचयामि च ॥ ७१॥ तितो गत्वा सतीं नत्वा, क्षमयित्वा च सोऽब्रवीत् । शापस्यानुग्रहं मातः !, कुरु सन्तो न रोषिणः।।७२|| यतः-पीड्यमानोऽपि माधुर्यमुद्विरत्येव सज्जनः । छिन्नो निपीलितः वायीकृतोऽपीक्षुतरुर्यथा ॥ ७३ ॥ मेलयित्वा ततः सर्वान, लोकांस्तत्पुरवासिनः । तेषां पुरो जगादेति, भो भोः ! शृणुत मद्वचः ॥ ७४ ॥ वचसापि मया चके, पापन्तत्फलितं क्षणात् । मम भस्मीकृतं सर्वं, अनया स्तम्भितो रविः ॥७५॥ ॥९ Jain Educational For Private & Personal Use Only A jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy