SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ तस्या रूपे मोहितस्य, कामिनस्तस्य नो दया। न लज्जा न च सौन्दर्य, न दाक्षिण्यं न धर्मधी॥३५॥ ___यतः-कामी न लजति न पश्यति नो शृणोति, नोऽपेक्षते गुरुजनं स्वजनं परं वा। Mal गच्छाग्रतः कमलपत्रविशालनेत्रे!, विन्ध्याटवीप्रतिदिशो मम राजमार्गः ॥ ३६ ॥ सलज्जः सदयस्तावत्सुविद्यः सुगुणः सुधीः। यावत्कामवशो नाङ्गी, अहो कामो जगजयी ॥३७॥ विविधा वेदनास्तेनाधमेनास्याः कृता भृशम् । न तु द्विधा कृतं चित्तं, स्थिरीभूतं निजं व्रते ॥ ३८॥ सन्दशैमासखण्डानि, त्रोटितानि दुरात्मना । मासमेकं महाकष्टे, सती सैवं कदर्थिता ॥ ३९ ॥ तथापि सा तद्वचनं न मेने, प्राणाधिकं शीलधनन्त्वरक्षत् । वातैर्घनैः किङ्कनकाद्रिशृङ्गं, तुङ्गं पतत्यत्र कदा धरित्र्याम् ॥ २४० ॥ अन्यदा तस्य दुष्टस्य, कोऽपि दक्षोऽवदत्सुहृत् । हे मित्र!ते हितं वच्मि, किं हंसि त्वं सतीमिमाम्?॥४१॥ अस्या रोषानलाद्रे रे, त्वं भविष्यसि भस्मसात् । मुनीनाश्चापि देवानां, सतीशापो हि दुस्सहः ॥४२॥ सतीशीलस्य माहात्म्यात्, ज्वलनो जलतां ब्रजेत् । सर्पः सुपुष्पमालाभो, विषं भवति चामृतम्॥४३॥ Jain Educatic For Private Personel Use Only १ w w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy