SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ देशनान्ते नृपोऽपृच्छत्सत्वरं भगवन्वद । विद्यते कियदायुमें, तदहं श्रोतुमुत्सुकः ॥८॥ गुरुरूचे महाराज !, कार्य साधय सत्वरम् । मासमेकं भवदायुश्चिरायुर्नास्ति ते नृप ! ॥ ९ ॥ एवं मुनिमुखात्श्रुत्वा, नत्वा गत्वा च वेश्मनि । राज्ये संस्थाप्य पुत्रञ्च, शिक्षामित्थं ददौ नृपः॥२१०॥ यतः-द्यूतादि व्यसनं खलाभिगमनं विश्वस्तविप्लावनम् , वेषाडम्बरमण्डनं कलहनं शक्तैः श्रिते कोपनम् । अन्याये कथनं कृतापलपनं दोषानृतख्यापनम्, स्वश्लाघाघनमन्यदारगमनं त्याज्यं त्वया निन्दनम् ॥ ११ ॥ शिक्षामुक्त्वेति भूमीन्द्रो, दत्त्वा दानं यथाविधि । सचिवादीननुज्ञाप्य, ततो जग्राह संयमम् ॥ १२ ॥ सुचिरं तीव्रचारित्रं, स प्रपाल्प्य शिवं ययौ । रत्नपालस्ततो राजा, प्रजाः सुखमपालयत् ॥ १३ ॥ शृङ्गारसुन्दरीमुख्यास्तस्य राज्यः सहस्रशः । अजायन्त समन्ताभिभोंगान बुभोज सोऽष्टधा ॥ १४ ॥ यतः-सुगन्धं वनिता वस्त्रं, गीतं ताम्बूंलभोजनम् । वाहनं मन्दिरं शां, अष्टौ भोगाःप्रकीर्तिताः॥१५॥ ॥ Jain Education a l For Private Personel Use Only
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy