________________
॥ ८९ ॥
धर्म. धिग्मा यस्याः कृतेऽमीषां, महानर्थो समुत्थितः । मृतायां मयि सर्व्वेषां श्रेयो भवति नान्यथा ॥ ८८ ॥ विचिन्त्यैवं चितां बाह्ये, रचयित्वैकमानसा । सा वहिं साधयामास सदुःखं वीक्षिता जनैः ॥ ८९ ॥ तेषामेको वरो वह्नि, प्रविवेश तया सह । द्वितीयस्तु विरागेण, दूरदेशान्तरं ययौ ॥ १९० ॥ तृतीयोऽपि तदङ्गान्यादाय तीर्थे प्रतस्थिवान् । तुर्यस्तु तस्याशेषाङ्गोपरि स्थण्डलिकं व्यधात् ॥ ९९ ॥ याचित्वा च पुरे भिक्षां, मुक्त्वा तत्रान्नपिण्डकम् । स्वयं भुङ्क्ते प्रियामोहात्तत्रास्ते च दिवा - निशम् ॥ ९२ ॥ | कियत्यपि गते काले, देशान्तरगतो वरः । क्वापि सञ्जीविनीं विद्यां प्राप्य तत्राययौ मुदा ॥ ९३ ॥ | आकृष्य स्थण्डिलात् शेषास्थीनि विद्यानुभावतः । चक्रे पुनर्नवां कन्यां, नव्यः सहमृतोऽप्यभूत् ॥ ९४ ॥ तीर्थान्तरगतोऽप्यागात्, तदानीं तत्र देवतः । कन्यार्थ विवदन्ते स्म चत्वारोऽपि तथैव ते ॥ ९५ ॥ मिलिताः खजनाः सर्व्वे, सपौरा राजपूरुषाः । कन्याविवादः किं त्वेषां न केनापि निवर्तितः ॥ ९६ ॥ तदैकप्रवया ज्ञाततत्स्वरूपो महामतिः । तेषां वचनमादाय, स्फुटं निर्णीतवानिदम् ॥ ९७ ॥
Jain Education I
For Private & Personal Use Only
महा.
॥ ८९ ॥
jainelibrary.org