SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ कन्या किल यथा विद्यातीर्थकष्टकृतामपि । नासीदासीत् स्थितस्यापि, तन्माहारदायिनः ॥ ७७ ॥ तथाहि-श्रीपुरे चन्दनश्रेष्ठिपुत्री नन्दा गुणैकभूः । प्रदीपकलिकेवासीहालाऽपि कुलमण्डनम् ॥ ७८॥ पाणिग्रहणयोग्याया, ग्रामान्तरगतैः समम् । तस्याः पित्रादिभिश्चक्रे, संप्रदानं पृथक्पृथक् ॥ ७९ ॥ पिकस्मिन्पुरे दत्ता, महेभ्यतनुजन्मनः । पितृव्येन पुनर्मित्रपुत्रस्याऽन्यत्र पत्तने ॥ १८ ॥ खपितुर्नगरे मात्राऽभीष्टसख्याः सुतस्य च । ददे भ्रात्रा पुरेऽन्यत्र, महागुणवते तु सा॥ ८१॥ सर्वेऽपि स्वपुरं प्राप्ताः, कन्यादानं निजं निजम् । निर्मितं कथयामासुरन्योऽन्यं हर्षनिर्भरम् ॥ ८२॥ll विसंवादेषु सर्वेषां, स्पर्धाबन्धो महानभूत् । यदस्माभिः कृतं कार्य, प्रलयेऽपि किमन्यथा ?॥ ८३ ॥ यथा वृतवराणाञ्च, लग्नमेकं प्रहित्य तैः। संवाहं कर्तुमारेभे, विवाहाय सविस्तरम् ॥ ८४ ॥ अथो लग्नदिने प्राप्ते, चत्वारोऽपि वराः समम् । तत्रागता बहिस्तस्थुमहायानपरिग्रहाः ।। ८५॥ परिणेतुश्च तां सर्वे, सममाजग्मुरुद्धताः । विवदमाना युद्धाय, संनद्धाश्च रुषाऽभवन् ॥ ८६ ॥ लेषाञ्च युद्धसंरम्भ, पुरुषक्षयकारणम् । पित्रादीनां विरोधञ्च, वीक्ष्य नन्दा व्यचिन्तयत् ॥ ८७ ॥ Jain Education olara For Private Personal Use Only Niainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy