________________
घमे.
በሪሪበ
यतः - ते पुत्रा ये पितुर्भक्ता, मातुर्वचनकारकाः । कुलशीलरता नित्यं, शेषा उदरकीटकाः ॥ ६७ ॥ वस्तु द्योतयते दीपः, प्रत्यक्षं निजतेजसा । निष्कलङ्कः पुनः पुत्रः, परोक्षानपि पूर्वजान् ॥ ६८ ॥ स्वजनाम्भोरुहोल्लासी, रविवत्कुलदीपकः । पितृकीर्तिश्च धर्म्मञ्च, गुणं च परिवर्धयेत् ॥ ६९ ॥ मातृपितृषु ये भक्ता, ये भक्ता गुरुगोत्रिषु । दुर्भिक्षे चान्नदातारस्ते पार्थ! पुरुषोत्तमाः ॥ १७० ॥ यतः - दयैव धर्मेषु गुणेषु दानं प्रायेण चान्नं प्रथितं प्रियेषु । मेघः पृथिव्यामुपकारकेषु तीर्थेषु मातापितरौ तथैव ॥ ७१ ॥
अन्यदा नगरे तत्र, सुमित्रः सूरिरागतः । वनपालेन विज्ञप्तो, वन्दनाय नृपो ययौ ॥ ७२ ॥ वन्दित्वा विधिवत्सूरिमुपविष्टो महीपतिः । गुरुवैराग्यसंपूर्णा, प्रददौ पुण्यदेशनाम् ॥ ७३ ॥ भो ! भव्या भवपाथोधिरगाधो दृश्यते महान् । तत्पारं प्राप्यते नैव, पुण्य प्रवहणं विना ॥ ७४ ॥ विद्यया तपसा तीर्थयात्रया वा न निर्वृतिः । विना श्रीसाम्यधर्मेण, विकल्पैरपरैः किमु ? ॥ ७५ ॥ यतः - हूयते न तप्यते न दीयते वा न किञ्चन । अहो अमूल्यक्रीतेयं, साम्यमात्रेण निर्वृतिः ॥ ७६ ॥
Jain Educationational
For Private & Personal Use Only
महा.
॥ ८८ ॥
ww.jainelibrary.org