________________
Jain Education
मुञ्च मां बन्धनान्मित्र !, प्रदीयन्ते कुतो मया । हस्तिगोशत दीनारदायकाः सर्वदा यतः ॥ १४० ॥ मन्त्री जगाद हे देव !, जनभाषा कृता मया । वक्रकाष्ठे वक्रवेधो, दीयते तत्तवोचितम् ॥ ४१ ॥ विधिरूचे महाबुद्धे !, कार्य कथय मेऽपरम् । तत्करोमि यथा शीघ्रमस्मात्कष्टाद्विमुञ्च माम् ॥ ४२ ॥ मन्त्र्यूचे भूपपुत्राणां तेषां वेगेन हे विधे ! । ददस्व पैतृकं राज्यं, पश्चात्त्वं स्वेच्छया चर ॥ ४३ ॥ भ्रातरौ भगिनीयुक्तावानीय मन्त्रिणेऽपितौ । मन्त्रिणा विधियोगेनारयो निष्कासिताः पुरात् ॥ ४४ ॥ राज्ञो ज्येष्ठसुतो राज्ये, स्थापितो मन्त्रिणा ततः । उक्तैवं लोकिकीवार्त्ता, प्रोचे शृङ्गारसुन्दरी ॥ ४५ ॥ नष्टं राज्यं यथा बुध्ध्या, वालितं तेन मन्त्रिणा । तथा त्वं कुरु मन्त्रीश !, प्रपञ्चं शत्रुनिग्रहे ॥ ४६ ॥ गुप्तं कोऽपि न वेत्तीति, विवरं सचिवस्तथा । अकारयद्दहिर्वप्रात्, तस्योपरि चिता कृता ॥ ४७ ॥ स्थापिता तत्र सा कन्या, बहुचेटिभिरावृता । आकारिता नृपाः सर्वे, मन्त्रिणा चेति जल्पितम् ॥४८॥ भो भूपा ! यस्य वाञ्च्छा स्यात्कन्यायाः स हुताशने । प्रविशत्वनया सार्धं, तस्मै कन्याऽथ दास्यते ॥ ४९ ॥ अधोमुखा नृपा जाताः, सर्वेषां पश्यतां पुनः । रत्नपालः समं नार्या, चितामध्याद्दिले ययौ ॥ १५० ॥
ional
For Private & Personal Use Only
w.jainelibrary.org