SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ महा. धर्मतेनोक्तमेकजीवेन, कष्टेनाजीविका भवेत् । मन्त्री बुद्धिबलेनोचे, शृणु भो ! मे हितं वचः॥ २९॥ ॥४६॥ भद्रजाति विना जीवो, न हन्तव्यस्त्वया यतः । महामुक्ताफलप्राप्तिर्गजकुम्भस्थलाद्भवेत् ॥ १३०॥ ललाटलिखितं जीवमेकैकं दास्यते विधिः । एवमुक्त्वा द्वितीयस्य, शोधनार्थं गतः सुधीः ॥ ३१ ॥ चतुष्पथे पुरे कस्मिन्, तृणभारयुतः स्थितः। दृष्टोऽसौ मन्त्रिणा ज्ञात्वा, तत्स्वरूपञ्च भाषितम् ॥३२॥ प्रत्यहं पृष्ठकं वत्स !, विक्रीणाहि पुनर्विधिः । विक्रीते लिखितं भाले, वृषभं ते प्रदास्यति ॥ ३३ ॥ मन्त्री तु राजपुत्र्यर्थे, भ्रमन्कस्मिन्पुरे ययौ । वेश्याभिर्वेष्टिता दृष्टा, तेन सा तत्र दैवतः ॥ ३४॥ नेत्रे नीरेण संपूर्य, मन्त्र्यूचे बालिका प्रति । वत्से ! का तव चेष्टेषा ? सा प्रोचे कर्मयोगतः ॥ ३५॥ पुनरेकः पुमानेति, स्वल्पोत्पत्तिस्ततो मम । मन्त्री जगाद हे वत्से !, ममैकं वचनं शृणु ॥ ३६ ॥ त्वद्गृहे यः पुमानेति, दीनाराणां शतं त्वया । तस्मात् याच्यं सदा दैववशादेष्यति चेदृशः ॥ ३७॥ शिक्षां दत्वा त्रयाणां स, सचिवोऽगाद् गृहे निजे । अन्यदा निशि सुप्तोऽस्ति, तदा स विधिरागतः॥३८॥ धीसखं प्रति स प्राह, भोस्त्वं निश्चिन्तताङ्गतः । मद्यं फगटकं दत्वा, दण्डैस्तूरो हि वाद्यते ॥ ३९ ॥ 00000000000.... ॥८६॥ Jan Education For Private Personel Use Only Nitinelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy