________________
Jain Education I
| मातृपित्रोरभरकः, क्रियामुद्दिश्य याचकः । मृतस्यांशप्रतिग्राही, न भूयः पुरुषो भवेत् ॥ १४० ॥ धृत्वाञ्जलिं सुतोऽप्यूचे, ईदृशं तात ! मा वद । यस्य भाग्यं भवत्युग्रं मातापित्रोः स सेवकः ॥ ४१ ॥ यतः - राज्यार्थे निश्चयं ज्ञात्वा, भूधरो हर्षपूरितः । सुताय प्रददौ कोशं समग्रं शुभलक्षणे ॥ ४२ ॥ स्वाङ्गरक्षाकृते तस्य, प्रसादं कृतवानृपः । समग्रविषये चाधिकारी संस्थापितः पुनः ॥ ४३ ॥ | पुत्रपित्रोस्तयोः प्रीत्या, कालो याति सुखान्वितः । दिनैः संपद्यते सर्व्वं, पुण्यैः किं नाम दुष्करम् ? ॥४४॥ विशीभवन्ति विश्वानि, विलीयन्ते विपत्तयः । संपदश्च हि सिध्यन्ति, पश्य धर्मानुभावतः ॥ ४५ ॥ अन्यदाऽसौ चन्द्रयशाः सुखं सुप्तो निशाभरे । सप्तभूमियुते सौधे, रत्नैर्द्धस्ततमोत्रजे ॥ ४६ ॥ पुष्पप्रकरसङ्कीर्णे, पल्यङ्के कोमलान्विते । शृणोति स्म शिवाशब्द, सुश्रू (श्र) वञ्च स कार (सकारु णम् ४७॥ ॥ युग्मम् ॥
किञ्चिन्निद्रो जजागार, कुमारश्चेत्यचिन्तयत् । अहो एष शिवाशब्दो, मम लाभं हि शंसति ॥ ४८ ॥
* नट्टेक्किङ्क्षाङ्कितं प्रत्यन्तरे
For Private & Personal Use Only
jainelibrary.org