SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ धर्म. ॥ ८ ॥ Jain Education In विचाराचारसन्तोष- ज्ञानधर्म्मतपःक्षमाः । सौजन्यौदार्यमुख्याश्च, गुणास्तेनार्जिता भृशम् ॥ ३२ ॥ इत्थं तं गुणिनं ज्ञात्वा प्रजारागमपि स्फुटम् । राज्यदानाय तस्याथ, भूपोऽभूदुत्सुकः पुनः ॥ ३३ ॥ नेत्राम्बुपूरितः पुत्रः, प्रोवाच पितरं प्रति । निश्चिन्तोऽहं सुखी चास्मि, त्वत्पादाम्बुजसेवनात् ॥ ३४ ॥ यतः- क पर्वपीयूषकरः ? क्व तारकाः? क्व च स्वयम्भूरमणः ? क्व गोष्पदम् १ | क सन्मणिः ? क्केह च कर्कराश्च ? क शं ? प्रभूपासनजं क्क राज्यम् १ ॥ ३५ ॥ स्मित्वा धात्रीधवः प्राद, शृणु वत्स ! सुसात्त्विक; ! । पुरापि श्रूयते ह्येवं सुखं नास्त्येव सेवया ॥ ३६ ॥ काव्यम्-सोच्छ्रासं मरणं निरग्नि दहनं निःशृङ्खलं बन्धनम्, निष्पङ्कं मलिनं विनैव नरकं तीव्रा महावेदना सेवासंजनितं नरस्य सुधियो यत्पारवश्यं नृणाम्, पञ्चानां सविशेषमेतदपरं षष्ठं महापातकम् ॥ ३७ ॥ जीवन्तोऽपि मृताः पञ्च, श्रूयन्ते किल भारते । दरिद्री व्याधितो मूर्खः, प्रवासी नित्यसेवकः ॥ ३८ ॥ वृद्धौ च मातापितरौ, साध्वी भार्या शिशुः सुतः । अप्यकार्यशतं कृत्वा, भर्त्तव्यान्मुनिरब्रवीत् ॥ ३९ ॥ For Private & Personal Use Only महा. ॥ ८ ॥ sinelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy