________________
मन्त्रवादी कलायुक्तः, सद्धनी विचक्षणः। धूतों मिष्टान्नभोजी च, तेजोवानं धाम्मिकस्तथा॥२३॥ कपटी" लेखकः क्षान्तः, परचित्तोपलक्षकैः । ज्ञातार्थः सर्वग्रन्थेषु लक्षणानि नरोत्तमे ॥ २४॥ बाह्यानि लक्षणान्येतान्येतान्यभ्यन्तराण्यपि । सामुद्रिके तथोक्तानि, रेखाभिः करपादयोः ॥ २६॥ प्रासाद पर्वते शुकौङ्कुशंसुप्रतिष्ठे-पांभिषेकॅयवंदर्पणचामराणि । कुम्भो". मत्स्यमकरैंद्विपैसत्य
__तार्की, सद्दामनीवसुमतीर/तोरणानि ॥ २६ ॥ ॐ ध्वजैः स्वस्तिकयूवापी, कमण्डलू स्तूपं मयूर कुर्माः । अष्टाद स्थाल समुद्रसिंहा, द्वात्रिंश
देवं नरलक्षणानि ॥ २७ ॥ इत्यं शरीरचिह्नानि, दृश्यन्ते यस्य हि स्फुटम्। स भोगी सत्त्ववान दाता, भूपतिश्च प्रजायते ॥२८॥ चन्द्रयशाः स बालत्वे, देहलक्षणलक्षितः। विज्ञानवेशभाषासु, बभूव चतुरो नरः ॥२९॥ अष्टादशलिपीनाञ्च, धूवादेन्द्रजालयोः । सर्वपारसिकानाच, ज्ञाताऽभूत्स महामतिः॥ १३० ॥ सक्रमात्प्राप तारुण्यं, युवतीजनमोहनम्। युवराजपदे न्यस्तः, पित्राऽथ गुणरञ्जनात् ॥ ३१ ॥
Jain Education inte
For Private & Personel Use Only
S
ainelibrary.org