SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ घम. ॥ ७ ॥ Jain Education I सिंहो बकः कुर्कुटश्च, काकश्वानौ खरस्तथा । विंशतिर्ये गुणा एषां तस्य देहे वसन्ति ते ॥ १३ ॥ उक्तञ्च प्रभूतकार्यमल्पं वा, यो नरः कर्तुमिच्छति । सर्व्वारम्भेण तत्कार्य, सिंहादेकं पदं यथा ॥ १४ ॥ इन्द्रियाणि च संयम्य, बकवत्पण्डितो नरः । देशकालोपपन्नानि, सर्वकार्याणि साधयेत् ॥ १५ ॥ प्रागुत्थानञ्च युद्धञ्च, संविभागं च बन्धुषु । स्त्रियमाक्रम्य भुञ्जीत, शिक्षेच्चत्वारि कुर्कुटात् ॥ १६ ॥ गूढमैथुनधारिष्ट्यं, काले चालयसंग्रहम् । अप्रमत्तमविश्वास, पञ्च शिक्षेत वायसात् ॥ १७ ॥ बढूवाशी चाल्पसन्तुष्टः, सुनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥ १८ ॥ आरूढश्च वहेद् भारं, शीतोष्णं न च विन्दति । सन्तुष्टश्च चरेन्नित्यं, त्रीणि शिक्षेत रासभात् ॥ १९ ॥ यस्य पुंसो गुणा एते, कथ्यते सुगुणः स हि । द्वात्रिंशदिति कथ्यन्ते, लक्षणानि नरस्य च ॥ १२० ॥ तथाच - कुलीनंः पण्डितो' वाग्ग्मी, गुणग्राहीँ सदोत्तमः" । सत्पात्रसंग्रहीँ त्यागी, गम्भीरो विनयी नयी ॥ २१ ॥ शृङ्गारी" श्लाघया युक्तः, सत्यवक् शुद्धमानसः । गीतज्ञो "रसिको "वादी", गुप्तार्थः दानसुप्रियैः॥२२॥ 1 For Private & Personal Use Only महा. ॥७॥ Dainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy