________________
प्रभुः प्रोवाच भो राजन्! श्रूयतां तत्कथानकम् । विस्मयस्तव चित्तस्य, श्रुते यस्मिन्भविष्यति ॥२॥ तथा मध्यगो द्वीपो, जम्बूनामा प्रकीर्तितः । तन्मध्ये प्रथम क्षेत्रं, पवित्रं भरताभिधम् ॥३॥ तन्मध्येऽप्युत्तमो देशः, सारदादेवताश्रितः । काश्मीरः कौतुकैर्युक्तो, विरक्तः पापकर्मतः ॥४॥ चन्द्रवत्प्रोज्वलं यत्र, पुरं चन्द्रपुराभिधम् । श्रीयशोधवलो यत्र, धात्रीशो धर्मवान् शुचिः॥५॥ सुरदेवीसमा देवी, यस्य जज्ञे यशोमती । रूपसौभाग्यशीलादिगुणमाणिक्यभूषिता ॥ ६॥ तत्कुक्षिसरसीहंसो, निर्मलश्च महामतिः । शुद्धपक्षोऽभवद्राज्ञो, नाम्ना चन्द्रयशाः सुतः ॥ ७ ॥ धात्रीभिः पाल्यमानस्तु, हस्ताद्धस्तेषु संचरन् । क्रमेण तनयः सोऽथ, सञ्जातः सप्तवार्षिकः ॥ ८॥ आचार्याय ततो राज्ञा, पठनार्थं समर्पितः । प्राज्ञः पठति सोऽत्यन्तं, पूर्वाधीतमिव श्रुतम् ॥ ९ ॥ व्याकरणं च साहित्य, छन्दोऽलङ्करणं तथा । स्वल्पैरेव दिनैः सर्व, शास्त्रं तेनातिशिक्षितम् ॥ ११० ।। कृतः शकुनशास्त्रेषु, दृढः परिचयस्ततः । निपुणः सर्वशब्देषु, बभूव पशुपक्षिणाम् ॥ ११ ॥ लिखितं पठितं गीतं, नृत्यं वादित्रसंस्कृते । इत्याद्याः शिक्षिता येन, सर्वा द्वासप्ततिः कलाः ॥ १२ ॥
Join Education
a
l
For Private
Personal Use Only
Orainelibrary.org