SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ॥८४॥ खजान्धजडचित्तानां, सदैवोत्पन्नभक्षिणाम् । बहुवैरापवादानां, तेषा देया न कन्यका ॥ ८९ ॥ काव्यम्-कुलं च शीलं च सनाथता च, वित्तं च विद्या च वपुर्वयश्च । एतान्गुणान्सप्त निरीक्ष्य देया, ततः परं भाग्यवशा च कन्या ॥९॥ अनुरूपो वरः पुत्र्याः, को भविष्यति सद्गुणैः? । स्वयंवराऽथवा कन्या, वृणुतां स्वरुचेर्वरम् ॥ ९१ ॥ || ध्यात्वेति कारितो राज्ञा, स्वयंवरणमण्डपः । दूतैराकारिताः सर्वे, समाजग्मुर्महीभुजाः ॥ ९२ ॥ समित्रो रत्नपालोऽपि, पित्रादेशात्समागतः। महान्तो मिलितास्तत्र, मण्डलीकाः सहस्रशः ॥ ९३ ॥ आरम्येषु हर्येषु निवेशनेषु, प्रियोक्तिदानादरनम्रताद्यैः । शय्यासनैस्तत्र नरेन्द्रचक्रमुपाचरञ्चारु स: भूमिनाथः ॥ ९४ ॥ हिमालयकृतस्पर्धास्तत्र पक्वान्नराशयः । वैताढ्यशृङ्गवत्तुङ्गाः, सन्ति शाल्यादिसञ्चयाः॥ ९५ ॥ ટિકા अथ लग्नदिने प्राप्ते, सर्वाभरणभूषिता । आगता मण्डपे तत्र, कन्या शृङ्गारसुन्दरी ॥ ९६ ॥ रूपेण विजिता रम्भा, शास्त्रेण च सरस्वती । गुणेन जितगौरी च, लक्ष्मीलक्षणलक्षिता ॥ ९७ ॥ Jain Education a l For Private Personel Use Only A w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy