SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ॥८३ ॥ धर्म सद्वृत्ता शीलसंयुक्ता, लावण्यरसवाहिनी । किंबहुनाऽभवद्भयो, द्वात्रिंशत्स्त्रीगुणान्विता ॥ ७६ ॥ यथा-सुरूपा सुभगा शान्ता, सुवेषां हि सुनेत्रका । ___ सुगन्धश्वास त् दक्षा, विशिष्र्टी च सुखाश्रया ॥ ७७॥ नातिमांना नातिनम्री, मधुराक्षरभाषिणी । सलज्जौ रसिकों गीतनृत्य वाद्यकोविदौ ॥ ७८॥ सुस्वराऽलोमिनी पीनस्तनी वृत्ताननी पुनः । प्रेमवेती स्फीतिमती, पतिभक्ती विनीतिको ॥७९॥ सत्यवाक सुबतोदारौं, ससन्तोषी च धार्मिकी । दोषाच्छादनका क्षान्तियुक्ता स्त्रियो गुणा अमी॥८०॥ महाकाव्यम्-शुष्काङ्गी कूपगण्डा प्रविरलदशना श्यामताडवोष्ठजिह्वा । पिङ्गाक्षी वक्रनाशा खरपरुषनखा वामना चातिदीर्घा । श्यामाङ्गी संन्नतभ्रूकुचयुगविषमारोमजवाऽतिकेशी, सा नारी वर्जनीया धनसुतरहिता षोडशालक्षणाढ्या ॥ ८१ ॥ पीनोरू पीनगण्डा लघुसमदशना पद्मनेत्रान्तरक्ता, ॥८३॥ Jainelibrary.org Jain Education For Private 8 Personal Use Only anal का
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy