________________
धर्म.
11 20 11
प्रायेण लोकोऽपि च धर्मशीलः, सुभद्रकः पातकतोऽभिभीरुः ॥ २२ ॥ निखिलेऽपि पुरे यत्र, द्वे एते वसतः स्त्रियौ । देहेषु भारती देवी, गेहेषु कमला पुनः ॥ २३ ॥ अभूद्विनयपालाह्वो, भूपतिस्तत्र पावनः । नयादिकगुणैर्युक्तो, विरक्तः पापकर्मतः ॥ २४ ॥ न हीतयः क्षेत्रभुवः फलोत्तरा, अनिर्गलाः सन्ति सुखं कुटुम्बिनः । वियोग रोगानुभवः प्रजानां न जायते नीतिधुरन्धरे नृपे ॥ २५ ॥ तत्प्रियाऽनङ्गसेनाह्वा, लज्जाविनयशालिनी । राज्ञी सप्तशतीमुख्या, दक्षा धर्मकलासु च ॥ २६ ॥ यतः - जवो हि सप्तेः परमं विभूषणं, त्रपाऽङ्गनायाः कृशता तपस्विनः ।
Jain Education ional
विजस्य (छात्रस्य) वैद्यस्य मुनेरपि क्षमा, पराक्रमः शस्त्रबलोपजीविनाम् ॥ २७ ॥ काव्यम् - स्वाध्यायाध्ययनं जिनेन्द्रमहनं शुश्रूषणं सत्पतेः,
पात्रे दानविधिस्तपोऽप्यनुपमं साधम्मिकेऽवन्ध्यधीः । संवेगाधिगमो मनः शममयं सत्त्वेषु नित्यं कृपा,
For Private & Personal Use Only
महा.
11 60 11
w.jainelibrary.org