SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ धर्म. 11 20 11 प्रायेण लोकोऽपि च धर्मशीलः, सुभद्रकः पातकतोऽभिभीरुः ॥ २२ ॥ निखिलेऽपि पुरे यत्र, द्वे एते वसतः स्त्रियौ । देहेषु भारती देवी, गेहेषु कमला पुनः ॥ २३ ॥ अभूद्विनयपालाह्वो, भूपतिस्तत्र पावनः । नयादिकगुणैर्युक्तो, विरक्तः पापकर्मतः ॥ २४ ॥ न हीतयः क्षेत्रभुवः फलोत्तरा, अनिर्गलाः सन्ति सुखं कुटुम्बिनः । वियोग रोगानुभवः प्रजानां न जायते नीतिधुरन्धरे नृपे ॥ २५ ॥ तत्प्रियाऽनङ्गसेनाह्वा, लज्जाविनयशालिनी । राज्ञी सप्तशतीमुख्या, दक्षा धर्मकलासु च ॥ २६ ॥ यतः - जवो हि सप्तेः परमं विभूषणं, त्रपाऽङ्गनायाः कृशता तपस्विनः । Jain Education ional विजस्य (छात्रस्य) वैद्यस्य मुनेरपि क्षमा, पराक्रमः शस्त्रबलोपजीविनाम् ॥ २७ ॥ काव्यम् - स्वाध्यायाध्ययनं जिनेन्द्रमहनं शुश्रूषणं सत्पतेः, पात्रे दानविधिस्तपोऽप्यनुपमं साधम्मिकेऽवन्ध्यधीः । संवेगाधिगमो मनः शममयं सत्त्वेषु नित्यं कृपा, For Private & Personal Use Only महा. 11 60 11 w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy