________________
॥ ७९ ॥
Jain Education
शीलेन रक्षितो जन्तुर्न केनाप्यभिभूयते । महाहृदप्रविष्टस्य, किं करोति दवानलः ? ॥ ६ ॥ यतः- पीयूष मौषधिषु शाखिषु कल्पशाखी, चिन्तामणिर्मणिषु धेनुषु कामधेनुः । ध्यानं तपस्तु सुकृतेषु कृपा व्रतेषु, ब्रह्मत्रतं क्षितिपतित्वमुरीकरोति ॥ ७ ॥ काव्यम् - शीलं कीर्त्तिसितातपत्रकलशः शीलं श्रियः कार्मणं, शीलं भावपयोधिशीतकिरणः शीलं गुणानां निधिः । शीलं संसृतिकानने कदलिका शीलं खनिः श्रेयसां,
शीलं सत्त्वलतावसन्तसमयः शीलं तु मुक्तिप्रदम् ॥ ८ ॥ तीर्थानि वा व्रजतु तिष्ठतु चैकपादं, तोये निमज्जतु पतत्वथ वाऽद्रिशृङ्गात् । नैवास्ति शीलरहितस्य नरस्य सिद्धिर्बीजाच्छिलातलगतादिव सस्यवृद्धिः ॥ ९ ॥ न मुक्ताभिर्न माणिक्यैर्न वस्त्रैर्न परिच्छदैः । अलक्रियेत शीलेन, केवलेनेव मानवः ॥ १० ॥ धर्म्मकल्पद्रुमे दानशाखैषा वर्णिता पुरा । अधुना शीलशाखा तु, कथ्यते पुण्यपादपे ॥ ११ ॥
For Private & Personal Use Only
महा.
॥ ७९ ॥
vjainelibrary.org