SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ब्रह्माल्पायुर्गिरीशो विषयपरिचितः श्रीपतिर्गर्भवासी, चन्द्रः क्षीणः प्रतापी भ्रमति दिनकरः शेषनागोऽभिमानी। कामः कायेन हीनश्चलगतिरनिलो विश्वकर्मा दरिद्री, शक्राद्या दुःखपूर्णाः सुखनिधिसुभगाः पान्तु वः श्रीजिनेन्द्राः ॥ १ ॥ चिन्तारत्नं मणीनामिव दिविजकरी सिन्धुराणां ग्रहाणामिन्दुः कल्लोलिनीनां सुरसरिदमरक्ष्माधरः पर्वतानाम् । कल्पद्रुः पादपानां हरिरदितिभुवां चक्रवर्ती नराणां, धर्माणां जैनधम्मोऽप्ययमपि हि तथा राजते धुत्तमत्वे ॥२॥ अथोवाच महीभर्ता, सहर्षो नन्दिवर्धनः । भगवंस्त्वत्प्रसादेन, दानधर्मफलं श्रुतम् ॥३॥ इदानीं शीलमाहात्म्यं, श्रोतुमस्मि समुत्सुकः । त्वद्देशनाऽमृतं पीत्वा, किं तृप्यन्ति मनीषिणः ?॥ens शीलव्याख्यामथारेभे, श्रीमान् वीरजिनेश्वरः । आ(अ)हार्य भूषणं शीलं, मूलं (चैव) शिवश्रियः ॥५॥ Jain Education Intem For Private & Personal Use Only 10lahelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy