SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ धर्मोपदेशं हि निशम्य राजा, गुरुञ्च नत्वा नगरी जगाम । तस्मिंश्च राज्ये तनयं निवेश्य, पैञ्यं चिरं । राज्यमपालयत्सः ॥ ३६ ॥ श्रीचन्द्रधवलो धर्मदत्तयुक्तो महीतले । चिरं प्रपाल्य चारित्रं, संप्राप्तः परमं पदम् ॥ ३७॥ भो भव्याः धर्मकल्पद्रोर्दानशाखा प्रकीर्तिता। मोक्षं गता गमिष्यन्ति, यान्ति जीवाः सुदानतः॥३८॥ श्रीनाभेयजिनेश्वरो धनभवे पूर्व श्रियामाश्रयः, श्रेयांसः स च मूलदेवनृपतिर्ये चक्रिशकादयः। । धन्योऽयं कृतपुण्यकः शुभगुणः श्रीशालिभद्रो धनः सर्वेऽप्युत्तमपात्रदानविधिना जाता जगत्युत्तमाः ३९ दातव्यं शिवहेतवे निजधनं पात्राय तच्चाहता, बिम्बं सद्म च पुस्तकं निगदितं सङ्घश्चतुर्धा तथा। | दीनाद्युद्धतिपुण्यशालकरणं साधारणं चेत्यहो, सत्त्वेभ्योऽप्यनुकम्पया तु गृहिणा देयं यथाशक्तितः६४० दानालक्ष्मीविशाला वरमतुलसुखं निर्मला कीर्तिरुच्चैरौदार्यं धैर्यमायुर्वपुरपि विगदं रूपलावण्ययुक्तम्। सौभाग्यं वीर्यमुग्रं त्रिभुवनविभुता शकचक्रेश्वरत्वं, Jain Education in For Private Personel Use Only
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy