________________
धर्मोपदेशं हि निशम्य राजा, गुरुञ्च नत्वा नगरी जगाम । तस्मिंश्च राज्ये तनयं निवेश्य, पैञ्यं चिरं ।
राज्यमपालयत्सः ॥ ३६ ॥ श्रीचन्द्रधवलो धर्मदत्तयुक्तो महीतले । चिरं प्रपाल्य चारित्रं, संप्राप्तः परमं पदम् ॥ ३७॥ भो भव्याः धर्मकल्पद्रोर्दानशाखा प्रकीर्तिता। मोक्षं गता गमिष्यन्ति, यान्ति जीवाः सुदानतः॥३८॥ श्रीनाभेयजिनेश्वरो धनभवे पूर्व श्रियामाश्रयः, श्रेयांसः स च मूलदेवनृपतिर्ये चक्रिशकादयः। । धन्योऽयं कृतपुण्यकः शुभगुणः श्रीशालिभद्रो धनः सर्वेऽप्युत्तमपात्रदानविधिना जाता जगत्युत्तमाः ३९ दातव्यं शिवहेतवे निजधनं पात्राय तच्चाहता, बिम्बं सद्म च पुस्तकं निगदितं सङ्घश्चतुर्धा तथा। | दीनाद्युद्धतिपुण्यशालकरणं साधारणं चेत्यहो, सत्त्वेभ्योऽप्यनुकम्पया तु गृहिणा देयं यथाशक्तितः६४०
दानालक्ष्मीविशाला वरमतुलसुखं निर्मला कीर्तिरुच्चैरौदार्यं धैर्यमायुर्वपुरपि विगदं रूपलावण्ययुक्तम्। सौभाग्यं वीर्यमुग्रं त्रिभुवनविभुता शकचक्रेश्वरत्वं,
Jain Education in
For Private
Personel Use Only