________________
महा.
धर्म. कायोत्सर्गस्थितं तत्र, मुनि वीक्ष्य तदालये। प्रोचे सखीयता साधुर्मूर्तपुण्यमिवाद्भुतम् ॥ २५॥ ॥७७॥ ताभ्यां शृङ्गारसाराभ्यां, प्रोचे संवीक्ष्य तं मुनिम् । अहो मलिनता कापि, भिल्लोऽयं मूर्तिमान्भवेत् ॥२६॥
एवं परस्परं स्मित्वा, यक्षं नत्वा गृहङ्गते । किञ्चिदानफलेनापि, मृत्वा जाते द्विजाङ्गजे ॥ २७ ॥ भिल्लपत्न्यौ युवां जाते, साधुनिन्दोत्यकर्मणा । फलदानप्रभावेणाधुना जाते नृपप्रिये ॥ २८ ॥ |श्रुत्वेति ते मुदा साधु, नत्वा धर्मं जिनोदितम् । आदृत्य स्वगृहे प्राते, सदा प्रीतिपरायणे ॥ २९॥ ॥ प्रासादौ कारितौ ताभ्यां, जिनबिम्बविभूषितौ । आम्ररम्भातरू स्वर्णमयो संस्थापितौ पुरः॥ ६३०॥ एतयोः फलदानेन, जातं नौ राज्यमद्भतम् । जिनं नत्वा च तौ वृक्षौ, दृष्ट्वैवं ते जहर्षतुः ॥ ३१ ॥ अन्ते गत्वा जिनागारे, गृहीत्वाऽनशनं शुभम् । जैनशक्तिभवप्राप्त्यै, निदानं ते बबन्धतुः॥३२॥ जाते षोडशदेवीषु, रोहिण्यादिषु ते उभे । नवमी दशमी देव्यौ, गौरीगन्धारी नामतः ॥ ३३ ॥ जिनशासनसान्निध्यकारिण्यौ कामितप्रदे। महावीर्यधरे ते द्वे, दानपुण्याद्वभूवतुः ॥ ३४॥ पर्वतामां यथा मेरुः, यथेन्द्रः स्वर्गवासिनाम् । सर्वेषामपि धर्माणां, तथा दानमनुत्तरम् ॥३५॥
॥ ७७॥
Jain Education IPional
For Private Personal Use Only
Mw.jainelibrary.org
का