________________
॥ ७५ ॥
दयाधम्मै समाराध्य, सौधर्मे साऽभवत्सुरी । तेषामेव गुरूणाञ्च, जाता सांनिध्यकारिणी ॥ ८३ ॥ नवीनशिष्यसंयुक्तो, विजहार क्षितौ गुरुः । श्रीचन्द्रधवलः साधुः, जातः सिद्धान्तपारगः ॥ ८४ ॥ प्राप सूरिपदं सोऽथ क्रमाज्जज्ञे च केवली । धर्मदत्तयुतो विश्वे, स भव्यान् प्रतिबोधयन् ॥ ८५ ॥ श्रीवीरधवलो राजा, स प्रवि (वे ) श्योत्सवात् पुरम् । अभिषेकः शुभे लग्ने, चक्रेऽस्य सचिवादिभिः ८६ तत्स्वरूपं पिता तस्य, विज्ञाय बहुमानतः । निजं राज्यं ददौ तस्मै, सोऽभूद्राज्यद्वयेश्वरः ॥ ८७ ॥ | श्रीचन्द्रधवलः सूरि - रागाच्चन्द्रपुरी कदा | श्रीवीरधवलो ज्ञात्वा, वन्दनाय ययौ रयात् ॥ ८८ ॥ | वन्दित्वा विधिना सूरिमुपविश्य च तत्पुरः । सद्धर्म्मदेशनां पाप - नाशिनीमशृणोदिति ॥ ८९ ॥ देहस्पृशां दुर्गतिपातुकानां, धर्त्ता ततो धर्म्म इति प्रतीतः । दानादिभेदैः स चतुष्प्रकारः, संसारविस्तारहरश्चतुर्धा ॥ ५९० ॥
यतः - जं जं इट्ठ लोए, तं तं साहूण देइ सद्धाए । थोवंपि कुणइ सुकथं, तस्स कयं नो पणासेइ ॥ ९१ ॥ इहार्थे श्रूयतां राजन् ? सम्बन्धो दानसत्फलः । काम्पील्ये ब्रह्मदत्ताश्चक्री राज्यमपालयत् ॥ ९२ ॥
Jain Educationtional
For Private & Personal Use Only
महा.
॥ ७५ ॥
www.jainelibrary.org