________________
१३
Jain Education
| आगत्य रविवत्पूर्वदिशः सोऽत्र करिष्यति । तव दीक्षोत्सवं राजन्!, श्रुत्वेत्यागान्नृपो गृहम् ॥ ३७ ॥ सप्तक्षेत्रेषु सङ्घव्यं, वपति स्म स्वकोशतः । दीनानाथदरिद्रेषु ददौ चादापयद्धनम् ॥ ३८ ॥ दानशौण्डा न तन्वन्ति, पात्रापात्रविचारणम् । कमलं कुलहंसेऽपि, मधुपेऽप्यागते समम् ॥ ३९ ॥ काव्यम् - अत्यन्तं यदि वल्लभं धनमिदं त्यक्तुं त्वया नेश्यते ।
सौहार्दाद्यदहं ब्रवीमि वचनं तद्भद्र ! शीघ्रं कुरु । भक्त्या सत्कृतिपूर्वकं गुणवते पात्राय यच्छ स्वयं, येनानेन सुरक्षितं बहुविधं जन्मान्तरे प्राप्यते ॥ ५४० ॥
प्रासादप्रतिमार्थेषु, (ज्ञाने स चतुर्विधे ) । ददौ राजा धनं स्वीयं, यथाऽऽपाढे घनो जलम् ॥ ४१ ॥ धर्मदत्तो धम्र्मसिंहे, पुत्रे धनवतीभवे । गृहभारं समारोप्य, भूपसार्थे व्रतार्श्वभूत् ॥ ४२ ॥ महता समुदायेन, शुभेऽह्नि समहोत्सवम् । गुरुपार्श्वे ययौ राजा, धर्मदत्तोऽपि सप्रियः ॥ ४३ ॥ भूपालश्चारु चारित्रं, ययाचे गुरुसन्निधौ । ऊचुर्मिथस्तदा लोकाः, को हि राज्यस्य रक्षकः ? ॥ ४४ ॥
For Private & Personal Use Only
jainelibrary.org