________________
Jain Education Inter
माणिक्यरोचिषा चक्रः, कर्बुरीकृतदिग्मुखाः । वाप्यः स्वर्णाम्बुजच्छन्ना, रत्नसोपानराजिताः ॥९६॥ ध्वजचामरछत्राङ्गैर्विमानैर्वनितासखाः । सञ्चरन्ति सुरैः सारं, सेव्यमानाः सुरेश्वराः ॥ ९७ ॥ क्रीडागिरिनिकुञ्जेषु, पुष्पशय्यागृहेषु च । रमन्ते त्रिदशास्त्र, वरस्त्रीवृन्दवेष्टिताः ॥ ९८ ॥ गीतवादित्रविद्यासु, शृङ्गाररसभूमिषु । अनङ्गप्रतिमा धीराः सर्व्वलक्षणलक्षिताः ॥ ९९ ॥ हारकुण्डल केयूरकिरीटाङ्गदभूषिताः । मन्दारमालतीगन्धा, अणिमादिगुणान्विताः ॥ ५०० ॥ न तत्र दुःखितो दीनो, वृद्धो रोगी गुणच्युतः । विकलाङ्गो गतश्रीकः, स्वर्गलोके सुरोत्तमः ॥ १ ॥ दिव्याकृति सुसंस्थानाः, सप्तधातुविवर्जिताः । कायाः कान्तिपयः पूरैः, प्रसाधितदिगन्तराः ॥ २ ॥ मृगाङ्गमूर्तिसंङ्काशाः, शान्तदोषाः शुभाशयाः । अचिन्त्यमहिमोपेताः भवक्लेशार्त्तिवर्जिताः ॥ ३ ॥ वर्धमान महोत्साहा, वज्रकाया महाबलाः । नित्योत्सवा विराजन्ते प्रसन्नापांशुविग्रहाः ॥ ४ ॥ सुखामृतमहाम्भोघे मध्यादिव विनिर्गताः । भवन्ति त्रिदशाः सद्यः, क्षणेन नवयौवनाः ॥ ५ ॥ गीतवादित्रनिर्घोषैर्जयमङ्गलपाठकैः । विबोध्यन्ते शुभैः शब्दैः, सुखसुप्ता इव स्वयम् ॥ ६ ॥
For Private & Personal Use Only
ainelibrary.org