SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तावन्मात्रं तदा पुण्यं, श्रेष्ठिना समुपार्जितम् । पुत्रेणागणिताहानात्संपूर्ण पुण्यमर्जितम् ॥ ७६ ॥ सुतस्यापि विवाहेऽथ, कृते जाताः सुता घनाः । शुद्धःश्रावकधर्मोऽयं, चिरं द्वाभ्यां प्रपालितः॥७७॥ अथ तौ पितृपुत्रौ द्वौ, प्रपाल्यायुर्निजं निजम् । शुभध्यानेन सौधर्मे, स्वर्गे जातौ सुरोत्तमौ ॥७८ ॥ यतः-सत्यञ्च धर्मश्च पराक्रमश्च, भूतानुकम्पा प्रियभाषणञ्च । गुरुस्वदेवातिथिपूजनञ्च, पन्थानमाहुत्रिदिवस्य सन्तः ॥ ७९ ॥ सत्येन तपसा क्षान्त्या, दानेनाध्ययनेन च । सर्वस्याश्रयभूताश्च, ते नराः स्वर्गगामिनः॥४८०॥ मनसश्चेन्द्रियाणां च, ये नित्यं संयमे रताः। त्यक्तशोकभयक्रोधास्ते नराः स्वर्गगामिनः॥ ८१ ॥ आढ्याश्च रूपवन्तश्च, यौवनस्था विचक्षणाः । ये वै यतेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥ ८ ॥ आक्रोशन्तं स्तुवन्तं वा, तुल्यं पश्यन्ति ये नराः । शान्ता दान्ताः जितात्मान-स्ते नराः स्वर्ग गामिनः ॥ ८३ ॥ कर्मणा मनसा वाचा, न पीडयति यः पुमान् । सर्वथा शुभभावो यः, स याति त्रिदिवं नरः॥ ८४ ॥ Jain Education Oional For Private Personel Use Only X w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy