________________
शकटान स्थापयिष्यामोऽग्रतो गत्वा वयं पुनः। इत्युक्त्वा ते गताः सर्वे, स्थापितान स्थिताःक्षणम् ॥५५॥ श्रेष्ठिना चिन्तितं ह्येतैः, सार्थिकैः किं प्रयोजनम् ? । भव्यं जातं गता एते, पूर्ण सामायिकं मम ॥१६॥ कृते देशान्तरे चास्मिन्नलं शकटयात्रया । चिन्तयित्वेति स श्रेष्ठी, पारयामास तद्वतम् ॥ ५७ ॥ यावदन्तुं प्रवृत्तोऽग्रे, तावद्धम्बारवोऽभवत् । श्रेष्ठिनाऽचिन्ति मे पुण्यं, यन्न रात्रौ तदा गतः॥ ५८॥ यावत्कियच्चचालाग्रे, तावत्सर्वेऽपि सार्थिकाः । नग्नीभूताः क्षणात्तेन, दृष्टाः पश्चात्समागताः ॥ ५९ ॥ तं प्रोचुः तेऽपि धन्यस्त्वं, पुण्यं जागरितं तव । अस्माकं मिलिता घाटी, ईदृशीकृत्य मोचिताः ॥४६०॥ तेभ्योऽथ ललिताङ्गेन, दत्तं वस्त्रादिकं बहु । स रक्षां तेषु कुर्वत्सु, क्षेमेण स्वगृहे गतः ॥ ६१॥ तत्रैव वस्तुभिस्तस्य, विक्रीतैर्म(स्तु म) हार्घतः। घनो लाभोऽभवत्तेन, नियमं सोऽग्रहीदिति ॥ ६२॥ अस्मिन् भवे मया नैव, कार्य शकटवाहनम् । गृहे स्थितस्य यो लाभो, व्यवसायान्ममास्तु सः॥६॥ तद्दिनात्कमला तस्य, घनैवाभूत् शनैः शनैः। कियत्यपि गते काले, लक्ष्मीचन्द्रः सुतोऽजनि ॥ ६४॥ स क्रमाद् यौवनं प्राप, तस्य पाणिग्रहोत्सवे । आगताः साधवः केऽपि, विहर्तुं श्रेष्ठिनो गृहे ॥६५॥
Jain Education
nal
For Private Personel Use Only
A
jainelibrary.org