________________
धर्म
॥६७॥
प्राप्तसूरिपदो ज्ञानी, सोऽहमत्र समागतः । हे पुत्रि! तव माता सा, भग्नपोता जलेऽपतत् ॥ २८॥ तदाऽऽर्तध्यानतो मृत्वा, मीनीभूत्वा पुनर्मता । मकव्येषाऽभवत् दृष्ट्वा, माजातिस्मृतिमाप च ॥२९॥ पूर्वस्नेहादिहागत्य, विष्वग् भ्रमति नृत्यति । श्रुत्वैवं मर्कटी स्पृष्ट्वा, रुरोद धनवत्यथ ॥ ४३०॥ हा मातः ! किमिदं जातं, क त्वं नारी क्व मर्कटी? । तदोक्तं गुरुणा वत्स !, विषमो भववारिधिः ॥३१॥ आर्त्तरौद्रेतिदुर्ध्यानात्, तिर्यग्नारकयोनिषु । जायन्ते प्राणिनः सर्वे, स्वस्वकर्मप्रभावतः ॥३२॥ काव्यम्-महारम्भासक्ताः सततममितैः पातकपदैः, परिस्पन्दैर्युक्ता विहितबहुपञ्चेन्द्रियवधाः।।
महालोभा रोद्राध्यवसितसमयेऽत्युग्रमनसो, विशीला मांसाशा दधति नरकायुस्तनुभृतः॥३३॥ उन्मार्गदेशनपराः कृतमार्गनाशा, मायाविनो विहितजातिबलादिमानाः । अन्तः सशल्यशठशीलपराश्च जीवास्तिर्यग्गतेजननमायुरुपार्जयन्ति ॥ ३४ ॥ ये तु प्रकृत्याऽणुकषाययुक्ता, दानष्टयाः (दानादृताः) संयमशीलशून्याः। गुणैर्युता मध्यममार्गभाजो, बध्नन्ति जीवा मनुजायुरेते ॥ ३५ ॥
॥६७॥
Jan Education Inten
For Private
Personel Use Only
Plelibrar