________________
धर्म.
॥६६॥
Jain Education I
T
एषा मे वानरी भार्या, यस्याः कुक्षिभवा मम । एषा धनवती पुत्री, जामाता धर्म्मदत्तकः ॥ ६ ॥ एतद्धनवती श्रुत्वा सम्यगालोक्य चक्षुषा । उपलक्ष्य निजं तातं, पपात गुरुपादयोः ॥ ७ ॥ सा रुदन्ती भृशं दुःखात्, पप्रच्छ च गुरुं कथम् ? | माता मे वानरीजाता, गुरुरूचे सुते ! शृणु ॥ ८ ॥ यदा तव विवाहाय, गच्छतां नौ महोदधौ । भग्नः पोतस्तदा लब्धं, मयैकं फलकं महत् ॥ ९ ॥ तरता तेन संप्राप्तं, तटञ्च नवभिर्दिनैः । अग्रेप्राप्तः पुरात्तत्र, मां दृष्ट्टुको द्विजोऽवदत् ॥ ४१० ॥ घनसार ! खमागच्छागच्छ प्रोक्त्वेति सादरम् । सविस्मयं गृहीत्वा मां ययौ विप्रो निजे गृहे ॥ ११ ॥ कारयित्वा सुवेषं मे, भक्तिं चक्रे नवां नवाम् । तदा विप्रो मया पृष्टः कोऽर्थो हि मम पालने ? ॥ १२ ॥ कथं जानासि मे नाम ?, मया त्वं नोपलक्ष्यसे । इत्युक्ते ब्राह्मणोऽवादीदिदं शङ्खपुरं पुरम् ॥ १३ ॥ विप्रोऽहं जिनधर्म्मज्ञो, जिनशम्मेति नामतः । अपुत्रत्वे मया ध्याता, कुलदेवी जगौ स्फुटम् ॥ १४ ॥ महन्निकाचितं कर्म्म, पूर्वोपार्जितमस्ति ते । सुरासुरनरैः सर्वैर्यन्न हर्तुं हि शक्यते ॥ १५ ॥
इप्सितं मनसः सर्व्व, कस्य संपद्यते सुखम् ? । कर्म्मायत्तं जगत्सर्व्वं, तस्मात्सन्तोषमाश्रय ॥ १६ ॥
For Private & Personal Use Only
600000440
AL
महा.
॥६६॥
dainelibrary.org