________________
पुण्योदयं विना लोके, यत्र तत्र गतो नरः । वाञ्छितं लभते नैव, विपरीतं भवेत्पुनः ॥ ५७ ॥
अग्रेऽपि सप्त मे पुत्र्यः, सन्ति प्राप्ताष्टमी त्वसौ । एकोऽपि नन्दनो नास्ति, किं करोमि क याम्यहम् ? ॥५८॥ एवं स खेदसंयुक्तः, कृपया तामपालयत् । यमुनेति कृतं नाम, यौवनं प्राप सा क्रमात् ॥ ५९ ॥ पुत्रीबाहुल्यतः साऽथ, पालकत्वाच्च श्रेष्ठिनः । अवल्लभा दरिद्रेव, रुलति स्म दिवानिशम् ॥ ३६० ॥ इन्धनार्थमरण्ये सा, नित्यं यात्यतिदुःखिनी । क्षुत्पिपासे सहे (सासहात्यन्तं ), पूर्व दुष्कृतयोगतः ॥ ६१ ॥ गच्छन्त्या अन्यदाऽरण्ये, काष्ठानयनहेतवे । मार्गेऽस्या मिलितः साधुः, जीवानिमित्तवत्सलः ॥ ६२ ॥ महर्षिमुखतः श्रुत्वा, धम्मं शुद्धं सुमानसा । साधयामास सा नित्यं पुण्यं सद्भावसंयुता ॥ ६३ ॥ षष्ठाष्टमतपश्चक्रे, जिनाच जिनवन्दनम् । सम्यक्त्वादित्रतैर्युक्तं, गृहिधर्म्ममपालयत् ॥ ६४ ॥ जिनधर्म्मप्रभावेण सा क्रमेण सुखिन्यभूत् । गृहे च वल्लभा जाता, दुर्लभा सुभगाऽभवत् ॥ ६५ ॥ इतश्च तत्पुरक्ष्मापपुत्रो मकरकेतनः । यक्षमाराधयामास, महान्तं सत्प्रियेच्छया ॥ ६६ ॥ तुष्टं यक्षं ययाचे स भार्यां चातुर्यशालिनीम् । प्रधानगुणसंयुक्तां, राज्याभ्युदयकारिणीम् ॥ ६७ ॥
Jain Educationational
For Private & Personal Use Only
www.jainelibrary.org