________________
स विक्रमधनो भूपः, स्वरूपं वीक्ष्य धर्मजम् । धर्ममाराधयामास, शुद्धचित्तो दिवानिशम् ॥ ३८ ॥ जिनगेहेषु बिम्बेषु, सिद्धान्तेषु च सर्वदा। चतुर्विधेषु सचेषु, व्यधाद्वित्तव्ययं बहु ॥ ३९॥
यतः-आढ्याः सन्ति भुवस्तले प्रतिपुरग्रामं कियन्तोऽपि ते,
येषां वित्तमलंकरोति धरणीं वृद्ध्या च नाशेन च । बिम्बे बिम्बनिकेतने जिनपतेः सङ्घ च भट्टारके,
ज्ञाने त्यागमुपैति यस्य सततं धन्यो ह्यसौ नापरः॥ ३४० ॥ यतः-यः कारयति पुण्यात्मा, य(स)दा पुस्तकलेखनम् । गोभूहिरण्यदानानि, तेन दत्तानि नित्यशः॥४१॥ इत्थं पुण्यं प्रकुर्वन्तौ, भूपभूपसुतापती। सुखसंयोगलीलाभिर्गमयामासतुर्दिनान् ॥ ४२ ॥ अथान्येद्युःपुरे तस्मिन्नुद्याने समुपागतः । सूरीन्द्रो गुणचन्द्राख्यश्चन्द्रोज्ज्वलगुणान्वितः ॥ ४३ ॥ विज्ञप्तो वनपालेन, तदा राजा स हर्षितः। जामात्रा सहितः सूरिवन्दनार्थ वने गतः ॥ ४४ ॥ तिस्रः प्रदक्षिणा दत्वा, मुक्त्वा गर्वञ्च दुर्जयम् । वन्दित्वा विधिना सूरिमुपविष्टो महीपतिः॥४५॥
Jain EducatioN
ational
For Private & Personal Use Only
X
ww.jainelibrary.org